SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ AIGaase वचन । रोद्धारे Amousammmum १७४ द्वारे नारकवेदनाः गाथा १०७४ तीयः । पडः TH सम्प्रति 'वेयण' ति चतुःसप्तत्यधिकशततमं द्वारमाह-- 'सत्तसु स्वेत्तसहावा अन्नोऽन्नुद्दीरिया य जा लट्ठी । तिसु आइमासु वियणा परमाइम्मियसुरकया य ७४|| 'सत्त०' गाहा, क्षेत्रस्वभावा-क्षेत्रस्वभावसमुद्भता दुःखवेदना तावदविशेषेण सप्तम्वपि नरकपृथिवीषु भवति । 'अन्नोऽन्नुहोरिया य जा छट्ठी' ति यादोऽयगास्थानादेकार्थचादिश पादावाची । ततोऽन्यो-ऽन्योदीरिता-नारकैरेव परस्परमुपजनिता वेदना पष्ठीं पृथिवीं यावत्-पष्टया अर्वाक्पश्चमीमभिव्याप्य भवतीति । इदमुक्तं भवति-अन्योऽन्योदीरिता वेदना द्विधा-प्रहरणकृता शरीरकृता च । तत्र प्रहरणकृता आद्यास्वेव पञ्चसु पृथिवीषु भवति; शरीरकता तु सामान्येन सप्तस्वपि पृथिवीषु । न चैतदनापम् । तथा 'चोक्तं जीवाभिगमोपांगे A"हमीसे णं भंते ! स्यणप्पभाए पुढवीए नेरइया जाव एगत्तंपि पहू विउवित्तए पुहुत्तपि पहू विउवित्तए', एगतं विउब्वमाणा एगं महं मुगाररूवं वा, एवं 'करवत्त-असि-सत्ति-हल-गया-मुसलचक्क-नाराय-कुत-तोमर-मूल-लगुडजाव भिंडिमालरूवं वा, पुहुतं "विउव्वमाणा मुग्गररूवाणि वा जाव भिंडमालरूवाणि वा, ताई संखेज्जाइं नो असंखेज्जाई संबद्धाई नो असंबद्धाई सरिसाइं नो असरिसाई २८७॥ प्र. आ. ३१६ १तुलना वृहत्सं वृत्तिा प. ९७ A॥२ मुसुढीरूवं वा एवं-मु.॥३ करवत्ति-सि.वि.॥ ०४ विउन्वे. मु.॥ A अस्या मदन्त ! रत्नप्रमायां पृथिव्यां नरविका यावद् एकत्वमपि प्रभुर्विकुर्वित पृथक्त्वमपि प्रभुर्विकुर्षितुम, ॥२८७॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy