________________
सटीके
१७३ द्वा नरकावासाः गाथा १०७३
प्र. आ.
प्रवचन
प्रमा-पाहुन्यं यत्र सा महातमःप्रभा । अपरे तु तमस्तमस्य-प्रकृष्टतमसस्तमस्तमसो वा-अत्यन्ततमसः सारोद्वारे
प्रमा-बाहुल्यं यस्यां सा 'तमस्तमप्रभा तमस्तमःप्रमेति वा मन्यन्त इति ॥७१-७२।। १७२।। सम्प्रति 'नेरायाणं आवास' ति त्रिसप्तत्यधिकशततमं द्वारमाह
तो एपीक्षा २ पारस ३ दस ४ चेव तिन्नि ५ य हवंति। द्वितीयः खण्ड: पंखूण सयसहस्सं ६ पंचेव ७ अणुप्तरा नरया ॥७३॥
[ तुलना-कृ.सं. गा. २५५/ भगवतीपू. ११५१४३ ] ॥२८॥ 'तीसा य' गाहा, नारकाणामावासाः क्रमशः सप्तस्वपि पृथिवीषु त्रिंशलक्षादयो भवन्ति ।
*तथाहि-प्रथमायां पृथिव्यां त्रिंशछतसहस्रा लक्षा इत्यर्थः । एवं द्वितीयस्यां पश्चविंशतिः, तृतीयस्या पञ्चदश, चतुर्थ्यां दश, पश्चम्यां त्रीणि, पठया पश्चभिरूनं शतसहस्र लक्षमित्यर्थः, सप्तम्यां पञ्चैवानुनराः-साधोवर्तिनो 'नरकावासाः । ते चैव-पूर्वस्यां दिशि कालनामा नरकावासः, अपरस्यां दिशि महाकालः, दक्षिणस्या "दिशि 'रोरुकः, उत्तरस्यां 'महारोरुकः, मध्येऽप्रतिष्ठान, मिलिताश्चैते चतुरशीतिलेक्षाः ॥७३॥१७३|| .
. । १ नमस्तमप्रमा- मु. नास्ति । तमस्तमप्रमा-मि. ॥ २ बाहुल्यं -वि.॥ ३ तुलना श्रीजिनमद्रगणिक्षमाश्रमणकता वृहत्
पाणी गा. २५५ १.१.२ ॥ ४ नारका मु.॥ ५ दिशि-मु नास्ति ॥ ६ रौरव-सि.बि.॥ महार: सि.बि बना बोकप्रकाराः स १४ । ३०५ पात् ।। नमः । निका-वि ॥
..
सम
२८