SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके द्वितीयः ॥२८४॥ १०७० शिखाकल्पवृक्षाः ) प्रकृष्टोद्योतेन सर्वमुद्योतयन्तो वर्तन्तेः ज्योतिपिकास्तु सूर्यमण्डलमिव स्वतेजसा 'सर्वमप्यवभासयन्तः सन्तीति ४-५ । १७१ द्वारे तथा चित्राङ्गेषु माल्यम्-अनेकप्रकारसरमसुरभिनानापर्णकुसुमदामरूपं भवति ६ । कल्पद्रमतथा चित्ररसा भोजनार्थाय-युगलधार्मिकाणां भोजननिमित्तं भवन्ति । एतदुक्तं भवति-इहत्यविशि दशकम् पदालिकलमशालिशालनकपक्वान्नप्रभृतिभ्योऽतीवापरिमितस्वादुनादिगुणोपेतेन्द्रियबलपुष्टिहेतु द्यखाद्यभोज्य । गाथा पदार्थपरिपूर्णै: फलमध्ये विराजमानाचित्ररसाः सतिष्ठन्ति ७ । ____ तथा मण्यङ्गेषु वराणि-श्रेष्ठानि भूषणानि विश्रमापरिणतानि 'कटककेयुर-कुण्डलादीन्याभरणानि भवन्ति । प्र. आ. तथा भवनवृशेषु गेहाकारनामकेषु कन्पद्रुमेषु भवनानि-विश्रमापरिणामत एव 'प्रासुप्राकागेपगृढ सुखारोहसोपानपिितविचित्रचित्रशालाविततवातायनानेकगुप्तप्रकटापवरककुट्टिमतलाद्यलकृतानि नानाविधानि निकेतनानि भवन्ति ९ । तथा अनम्नेषु कल्पपादपेषु 'धणिय'ति' -अत्यर्थ बहुप्रकाराणि विचित्राणि वस्त्राणि-विश्रसारशत एवातिसूक्ष्मसुकुमारदेवयानुकारीणि मनोहारीणि निर्मलभासि वासांसि समुपजायन्त इति १०॥१०६८१०६९-१०७०॥१७१॥ ॥२८॥ १ सबैमवावं. ॥ २ कटककुण्डल यूगदी• मु. ॥ ३ प्रांसु० खं. नास्ति ॥ ४ ति-मु. नास्ति ।। 38
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy