________________
प्रवचनमारोद्धारे
सटीके
कल्पद्रुम
- द्वितीयः
॥२८३॥
इत्येते दश कल्पमा भवन्तीति ।।६७||
अर्थतेषां मध्ये येषु यद्भवति तदाह- 'मत्तङ्गएसु' इत्यादिगाथात्रयम् , मत्ताङ्गकेषु कल्पद्रुमेषु सुखपेयं परमातिशयसंपन्नवर्णादिविशिष्टत्वेन पातुमभिलषणीयं सुपक्वेक्षु-द्राक्षादिरसनिष्पन्नं मद्यं भवति । । १६४ द्वा कोऽर्थः -तेषां फलानि विशिष्टबलवीर्यकान्तिहेतुवित्रसापरिणतसरससुगन्धिविविधपरिपाकागतहृद्यमद्यपरिपूर्णानि 'स्फुटित्वा स्फुटित्वा मद्यं मुश्चन्तीति १ ।
दशकम् तथा भृताङ्गेषु भाजनानि-स्थालप्रभृतीनि भवन्ति । अयमर्थः-यथा इह मणि-कनक-रजतादिमय- गाथा विचित्रभाजनानि 'दृश्यन्ते, तथैव विश्रसापरिणतैरपरिमितेः स्थाल-कच्चोलक कलश-करकादिमिर्भाजनैः फलैरिवोपशोभमानाः प्रेक्ष्यन्ते २ ।
तथा त्रुटिताङ्गेषु सङ्गतानि-सम्यग्-यथोक्तरीत्या सम्बद्धानि त्रुटितानि-आतोद्यानि बहुप्रकाराणितत-वितत-घन-शुषिरभेदभिन्नानि फलानीव भवन्ति । तत्र ___ 'तत-वीणादिकं ज्ञेयम् ; विततं--पटहादिकम् । धनं तु-कांस्यतालादिः, शुषिरं-काहलादिकम् ॥१॥ इति ।
तथा दीपशिखा ज्योतिषिकनामकाच एते कल्पतरव उद्योतं-प्रकाशं कुर्वन्ति । इदमुक्तं भवतियथेह स्निग्धं प्रज्ज्वलन्त्यः काञ्चनमणिमय्यो दीपिका उद्योतं कुर्वाणा दृश्यन्ते तद्वद्विश्रसापरिणताः (दीप
॥२८॥ १ भवन्ति स्फुटित्वा स्फु० कि.॥२ स्थालप्रभृतीनि-दृश्यन्ते-मुः ।। ३ अन्त्याः-खं. वि.॥
प्र. आ.