________________
प्रवचन
सारोद्धारे
सटीके
द्वितीय:
खण्ड:
॥ २८२॥
1
॥७०॥
मणिगंगेसु य भूसणवराई ८ भवणाइ भवरुखेसु ९ तह अणिघणेसु 'य घणियं चत्थाई बहुप्पयाराह १० 'गया ' गाहा, इह मर्त्त - मदस्तस्याङ्गं - कारणं मदिरास्तद्ददतीति मत्ताङ्गदाः, यद्वा मत्तस्य- मदस्याङ्ग - कारणं मदिरारूपं येषु ते मत्ताङ्गस्त एवं मत्ताङ्गकाः १ ।
'भिंग' ति भृतं भरणं पूरणं तत्राङ्गानि कारणानि भूताङ्गानि - भाजनानि न हि भरणकिया भरणीयं भाजनं विना भवतीति तत्सम्पादकला अपि मृताङ्गाः, प्राकृतत्वाच भिंगा उच्यन्ते २ |
तथा त्रुटितानि सूर्याणि तत्कारणत्वात् त्रुटिनाङ्गाः ३ ।
'atest चित्तंग' ति इहाशब्दः प्रत्येकमभिसम्बध्यतेः ततो दीपः- प्रकाशकं वस्तु तत्कारणत्वादीपाङ्गाः ४ | ज्योतिः - अग्निस्तत्र च सुषमसुषमायानग्नेरभावात् ज्योतिरिव यद्वस्तु सोमप्रकाशमिति भावः, तत्कारणत्वाज्ज्योतिरङ्गाः ५ तथा चित्रस्य - अनेकप्रकारस्य विवक्षाप्राधान्यान् माल्यस्य कारणत्या चित्राङ्गाः ६ ।
तथा चित्रा - विविधा मनोज्ञा रसा-मधुरादयो येभ्यस्ते चित्ररसाः ७ ।
• तथा मणीना- मणिप्रधानाभरणानां कारणत्वान्मव्यङ्गाः ८ ।
तथा गेह-गृहं तद्वदाकारो येषां ते गृहाकाराः ९ ।
'अणियण' ति विचित्रवखदायित्वाम विद्यन्ते नग्नास्तनिवासिनो जना येभ्यस्तेऽनग्नाः १० ।
१ बसु. नास्ति । २ वाङ्गकानिन्स || ३ सोमप्रकाशकमिति मु. ॥
१७१ द्वारे
कल्पद्रुमदशकम्
गाथा
१०६७.
१०७०
प्र. आ.
३१४
॥२८२॥