SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके द्वितीय: खण्ड: ॥ २८२॥ 1 ॥७०॥ मणिगंगेसु य भूसणवराई ८ भवणाइ भवरुखेसु ९ तह अणिघणेसु 'य घणियं चत्थाई बहुप्पयाराह १० 'गया ' गाहा, इह मर्त्त - मदस्तस्याङ्गं - कारणं मदिरास्तद्ददतीति मत्ताङ्गदाः, यद्वा मत्तस्य- मदस्याङ्ग - कारणं मदिरारूपं येषु ते मत्ताङ्गस्त एवं मत्ताङ्गकाः १ । 'भिंग' ति भृतं भरणं पूरणं तत्राङ्गानि कारणानि भूताङ्गानि - भाजनानि न हि भरणकिया भरणीयं भाजनं विना भवतीति तत्सम्पादकला अपि मृताङ्गाः, प्राकृतत्वाच भिंगा उच्यन्ते २ | तथा त्रुटितानि सूर्याणि तत्कारणत्वात् त्रुटिनाङ्गाः ३ । 'atest चित्तंग' ति इहाशब्दः प्रत्येकमभिसम्बध्यतेः ततो दीपः- प्रकाशकं वस्तु तत्कारणत्वादीपाङ्गाः ४ | ज्योतिः - अग्निस्तत्र च सुषमसुषमायानग्नेरभावात् ज्योतिरिव यद्वस्तु सोमप्रकाशमिति भावः, तत्कारणत्वाज्ज्योतिरङ्गाः ५ तथा चित्रस्य - अनेकप्रकारस्य विवक्षाप्राधान्यान् माल्यस्य कारणत्या चित्राङ्गाः ६ । तथा चित्रा - विविधा मनोज्ञा रसा-मधुरादयो येभ्यस्ते चित्ररसाः ७ । • तथा मणीना- मणिप्रधानाभरणानां कारणत्वान्मव्यङ्गाः ८ । तथा गेह-गृहं तद्वदाकारो येषां ते गृहाकाराः ९ । 'अणियण' ति विचित्रवखदायित्वाम विद्यन्ते नग्नास्तनिवासिनो जना येभ्यस्तेऽनग्नाः १० । १ बसु. नास्ति । २ वाङ्गकानिन्स || ३ सोमप्रकाशकमिति मु. ॥ १७१ द्वारे कल्पद्रुमदशकम् गाथा १०६७. १०७० प्र. आ. ३१४ ॥२८२॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy