________________
प्रवचन
सारोद्धारे सटीके
द्वितीय:
खण्ड:
॥२८१॥
'agre' त्यादि, इह सूचकत्वात्सूत्रस्य 'दगि' त्ति एकेन्द्रियाः "विगल' त्ति विकलेन्द्रियाः, द्वित्रि- चतुरिन्द्रिया इत्यर्थः तत एकेन्द्रियाणां द्वि-त्रि- चतुरिन्द्रियाणां च यथासङ्ख्यं चत्वारः षट् सप्त अष्टौ च प्राणा भवन्ति । इयमत्र भावना - स्पर्शनेन्द्रिय-काय लोच्छ्वासाऽऽयुलेक्षणाश्चत्वारः प्राणा एकेन्द्रियाण पृथिव्यादीनाम् ; स्पर्शनेन्द्रिय-रसनेन्द्रिय-काय 'बल-वाम्बलोच्छ्वासाऽऽयुः स्त्ररूपाः षट् प्राणा द्वीन्द्रियाणाम् ; तएव घ्राणेन्द्रियसहिताः सप्त प्राणास्त्रीन्द्रियाणाम् त एव सप्त चक्षुरिन्द्रियसहिता अष्टौ प्राणाश्चतुरिन्द्रियाणाम् ; तथा असंज्ञिनां संज्ञिनां च नव दश प्राणा बोद्धव्याः अत्राप्ययमर्थः - इन्द्रियपञ्चकका यवाग्वलोच्छ्वासनिःश्वासायुर्लक्षणा नव प्राणा असंज्ञिपञ्चेन्द्रियाणाम्, संज्ञिपञ्चेन्द्रियाणां तु पूर्वोक्ता दशापि प्राणा भवन्तीति ॥ १०६६॥ १७० ॥
www.
सम्प्रति 'दस कप्पदुम' श्येकसप्तत्यधिकशततमं द्वारमाह
मत्तं गया य १ भिंगा २ तुडियंगा ३ दीव ४ जोइ ५ चितंगा ६ | चित्तरसा ७ मणिगंगा ८ गेहागारा ९ अणियणा य १० ॥६७॥ मत्तंगएसु मज्जं सुहपेज्जं १ भायणाणि भिंगेसु २ 1 तुडियंगेस य संगतुडाई बहु पगाराह दीवसिंहा ४ जोइसनामगा य एए करेंति उज्जयं ५ । चित्तं य मल्लं ferrer भोयणडाए
३
በቀረበ
७ ॥६९॥
१ विफलत्ति-सुः सि. ।। २ बलोच्छवासायु:- मु. ॥। ३ भायणा य मु. ॥
१७१ द्वारे.
कल्पद्रुमदशकम्
गाथा
१०६७
१०७०
प्र. आ.
३१४
॥२८॥