SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके १७० द्वारे प्राणदशकम् गाथा खण्ड: १०६६ प्र.आ. ॥२८॥ अथ संप्राप्त काममाह- 'संपत्तंपी' त्यादि..संप्राप्तमपि कामं समासतः-सक्षेपेण वक्ष्ये, तदेवाह-'दृष्टे: सम्पातः स्त्रीणां कुचाद्यवलोकनं १ तथा दृष्टि सेवा-हावभावसारं तदृष्टेष्टिमीलनम् २, तथा सम्भाषणम्-उचितकाले स्मरकथाभिजल्पः ३, ॥ ३३ ॥६४॥ 'हसिय' गाहा, हसितं च-वक्रोक्तिगर्भ हसनम् ४, ललितं-पासकादिक्रडा ५, उपगूढ-गाढतरपरिष्वक्तम् ६, दन्तपातो-दशनच्छेदविधिः ७, नखनिपात:-कररुहविपाटनप्रकारः ८; चुम्बन-वक्त्रसंयोगः ९, आलिङ्गनम्-ईपरस्पर्शनम् १०, आदानं -कुचादिग्रहणम् ११, 'करसेवणे' ति प्राकृतशल्या करणा-ऽऽसेवने, तत्र करणं-सुरतारम्भयन्त्रं चतुरशीति. भेदं वात्स्यायनप्रसिद्धम् १२ आसेवनं-मैथुनक्रिया १३, अनङ्गक्रीडा च-आस्यादावर्थक्रियेति १४ ॥१०६५॥१६९॥ इदानीं 'दस पाण' ति सप्तत्यधिकशततमं द्वारमाह इदिय ५ बल ३ ऊसासा १ उ १ पाण घउ छक्क सत्त अद्वेव । इगि विगल 'असन्त्री सन्नी नव दस पाणा य बोद्धव्वा ॥१६॥ 'इंदिय' गाहा, इन्द्रियबलोच्छवासा'षि प्राणा इत्यभिधीयन्ते; ते च दश; तत्रेन्द्रियाणि-स्पर्शनादीनि पश्चः बलं कायबामनोभेदात् त्रिधाः, उच्छ्वासशब्देनाविनाभाविवानिःश्वासोऽपि गृह्यते, तत उच्छवासनिःश्वासरूप एको मेदः, आयुश्च दशममिति । सम्प्रति येषां जीवानां यावन्तः प्राणाः सम्भवन्तीत्येतदाह..चिहृदयमध्यवर्तिपाठः स्वं.वि. सि. नास्ति ।। १ सन्नि-ता. ॥ ९०ऽपि-मु. नास्ति । ॥२८०1 : : Hownlodlowiecreatensinhanc h ar
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy