SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ सारोद्धारे १६९द्वारे कामभेदाः गाथा २०६२ सटीके द्वितीयः खण्ड: प्र. आ. ॥२७८॥ __'दिव्वा' गाहा, दिवि भवं दिव्यम् , नच्च बैंक्रियशरीरसम्भवम् ; काम्यन्त इति कामा-विषयास्तेषु रतिः-अभिषङ्गस्तस्मान्सुखं कामरतिसुखं सुरतसुखमिति भावः, तम्मादिन्याकामरतिसुखात् त्रिविधं यथा भवति कृत-कारिता ऽनुमतिभिरित्यर्थः, त्रिविधेन-मनोवाकायलक्षणोन 'करणेन नवविधा विरतिः, एवमौदारिकादपि तिर्यङ्मनुष्यसम्भवात् 'तत तथा-त्रिविधं त्रिविधेन नवविधा वितिः इत्येवं तद्-ब्रह्मचर्यमष्टा. दशभेदं भवति । इयमत्र भावना-मनमाऽब्रह्म न करोमि न कारयामि कुर्वन्तमपि परं नानुमन्ये; एवं वचमा कायेन चेति दिव्ये ब्रह्मणि नव भेदाः; एवमौदारिकेपीत्यष्टादशेति ।।१०६१।१६८।। सम्प्रति 'कामाण चउव्वोस' त्ये कोच सप्तत्यधिकशतान बारमाह --- कामो चउवीसचिहो संपत्तो म्बलु तहा असंपत्तो । चउदसहा संपत्तो दसहा पुण होअसंपत्तो ॥६॥ तस्थ असंपत्तेऽत्था १ चिंता २ तह सड ३ संभरण ४ मेव । विकवय ५ लसनासो ६ पमाय ७ उम्माय ८ तनावो ९ ॥३३॥ ...मरणं च होई दसमो' १. संपत्तपि य समासओ वोच्छं । दिहीए संपाओ १ दिहीसेवा २ य संभासो ३ ॥६॥ रणेन-सि.पि. नास्ति ॥ २ कादिधपि तिग्मनुष्यसम्मवादि ना तथा-वि. सि ॥ ३ तत्-मु. नास्ति ॥ संशिक मापसाथि ॥ ५ मे- । तुलना मये, नियुक्ति ॥२७८॥ PRASARMER INTERNET 2192RSANMAATMALKATARIRAL B akisteddi MASyndrowse
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy