SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ प्रवचन १६८द्वारे ब्रह्म सारोद्वारे सटीके द्वितीयः खण्ड: भेदाः गाथा प्र. आ. ॥२७७॥ पर्यायाणां परस्परमात्यन्तिकं भेदं च एवं च सति कृतविप्रणाशादिदोषप्रसङ्गः; तथाहि-मनुष्येण कृतं कर्म किल देवो भुङ्क्ते, मनुष्यावस्थातश्च देवावस्था भिन्नाः ततो मनुष्यकतकर्मविणणारे, मनुष्येण सता तस्योपभोगाभावात् , देवस्य च फलोपभोगोऽकृताभ्यागमः, देवेन सता तस्य कर्मणोऽकरणात् , 'कृतविप्रणाशादिदोषपरिज्ञाने 'चन कोऽपि धर्मश्रवणेऽनुष्ठाने वा प्रवर्तते इति मिथ्यात्वशुद्धयभावः; तदभावाच्च न ते शुद्धा इति । अथवा शुद्धनयाना चेत्यत्र प्राकृतत्वात्पूर्वम्याकारस्य लोपो द्रष्टव्यः, ततः सर्वेषामप्यशुद्धनयानामेतसंरम्भादित्रितयं सम्मतं न तु शुद्धानामिति, तत्र नैगम-माहव्यवहाररूपा आद्यास्त्रयो नया अशुद्धाः, व्यवहाराभ्युपगमपरत्वात् ; उपरितनास्तु चत्वारः शुद्धाः, नैश्चयिकत्वादिति । तदिदमत्र तात्पर्य-संरम्भ-समाssरम्भलक्षणं त्रितयं नैगमादीनामेव त्रयाणां सम्मतम् । व्यवहारपरतया तेषां मतेन 'त्रितयस्यापि सम्भवान; ऋजुसूत्रादयस्तु हिंसाविचारप्रक्रमे न बाह्यवस्तुगतां हिंसामनुमन्यन्ते । यतस्तन्मतेनात्मैव तथाऽध्ययसायपरिकलितो हिंसा, न बाह्यमनुष्यादिपर्यायविनाशनम् , 'आया चेव उ हिंमा' [ ] इति वचनात् । ततः संरम्भ एव हिंसा, न समारम्भो नाप्यारम्भः, ऋजुसूत्रादीनां मतेनेति ॥१०६०॥१६७।। सम्प्रति वंभमट्टयसभेयं ति अष्टषष्टयधिकशततमं द्वारमाहदिव्या कामरहसुहा तिविहं 'तविहेण नवविहा विरई । ओरालि'याउवि तहा तं भं अट्ठदसभेयं ॥६॥ १कृत प्रमु.॥ २ च कोऽपि धर्मश्रवणेऽनुष्याने वान प्रब.सि.वि.५३ त्रितयस्य-खं." ४ व्यामोतिविहान्ता.10वावि-वि.। ॥२७॥ meani
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy