________________
१६७ द्वारे परिणाम
• सारोद्धारे
भेदाः
गाथा
प्र.
आ.
| जातं परिणाम षष्टी-सप्तम्योरथं 'प्रत्यभेदात् परिणामाना-चित्तादिपरिणतिविशेषाणामष्टोत्तरं शतमिति । । प्रवचन
इदमत्र तात्पर्यम्-उद्भूतक्रोधपरिणाम आत्मा करोति स्वयं कायेन संरम्ममित्येको विकल्पःः तथा आविर्भूतमानपरिणाम आत्मा स्वयं करोति कायेन संरम्ममिनि द्वितीयः, तथा समुपजातमायापरिणतिरात्मा
"करोति स्वयं कायेन संरम्भमिति तृतीयः, तथा लोभषायग्रस्त आत्मा करोनि स्वयं कायेन संरम्भमिति द्वितीयः
चतुर्थः। एवं कृतेन चत्वारो विकल्पाः, कारितेन चत्वारः अनुमन्याऽपि चन्वारः, एते द्वादश कायेन
लब्धाः, तथा वचसा द्वादश, मनसाऽपि द्वादश; एते पत्रिंशत्संरम्भेग लब्धाः तथा समारम्भेणापि पद॥२७६॥ त्रिंशत् , तथा आरम्भेणापि पत्रिंशदित्येवमष्टोत्तरं परिणामशतं भवतीति । ५९।।
अथ सङ्कल्पादोनामेन हारूपमा...
'संकप्पो' गाहा, प्राणातिपातं 'करोमीति यः मलप-अध्यवमायः स मंगम्भाः यः पुनः परम्य परितापकर:-पीडाविधायी व्यापारः स समारम्भः; अपाय पनो जीवितात्परं व्यपगेपयतो व्यापार आरम्भः । एतच्च संम्भादित्रितयं सर्वेषामपि शुद्धनयानां सम्मतम् . अयमर्थः-इह नेगम-सङ्ग्रह-व्यवहार- जुमूत्रशब्द-समभिरुयंभृतलमणाः सप्त नयाः । तत्र शुद्रेरन्त तकारितार्थ वान् शोधयन्ति कर्ममलिनं जीवमिति शुद्धाः नैगम-सङ्ग्रहव्यवहाररूपास्त्रयः, ते हि अनुयायिद्रव्याभ्युपगमपराः; ततो भवान्तरेऽपि कृतकर्मफलोपभोगोपपत्तेः सद्धर्मदेशनादौ प्रवृत्तियोगतो भवति ताचिकी शुद्धिस्तम्मात्त एवं शुद्धाः । .. ऋजुसूत्र-शब्द-समभिरूढेवंभृतस्वरूपास्तु चत्वारो नया अशुद्धाः; ते हि पर्यायमात्रमभ्युपगच्छन्ति, १ प्रति भे० सि. वि.॥२ स्वयं करोति कायेन-मु. ॥ ३ करोतीति-जे. ॥४८पाश्चत्वारो-खं ॥
२७६॥
BAR