________________
प्रवचनसारोद्धारे
सटीके
| दशक
आह-यानि नामावश्यकर्तव्यानि 'गमनागमनादिनि तेषु सम्यगुपयुक्तम्यादुष्टमावतया निरतिचारस्य
1९-द्वारे छास्थस्याप्रमत्तस्य किमालोचनया ?, तामन्तरेणापि तस्य शुद्धत्वात् , यथासूत्रं प्रवृत्तेः, सत्यमेतत् ,
प्रायश्चित्त केवलं याश्चेष्टानिमित्ताः सूक्ष्मप्रमादनिमित्ता वा सूक्ष्मा आश्रव क्रियास्ता आलोचनामात्रेण शुद्धयन्तीति छुद्धिनिमित्तमालोचना १ ।।
गाथा तथा समितिप्रमुखाणा सहसाकारतोऽनाभोगतो वा कथमपि प्रमादे मति मिथ्याकरणे-अन्य धाकरण प्रतिक्रमणं-मिथ्यादष्कृतप्रदानलक्षणं प्रायश्चितं क्रियते । तत्र समितयः पञ्च, तद्यथा-ईयासमिति
७५८ र्भापासमितिरेपणामितिरादानभाण्डमात्रनिक्षेपणाममितिरुच्चारप्रश्रवणखेलमिगनजलपारिष्टापनिकासमिति
प्र. आ. श्च, प्रमुखग्रहणाद् गुप्त्यादिपरिग्रहः, गुप्तयश्च तिसम्तद्यथा-मनोगुप्तिर्वचनगुप्तिः कायगुनिश्च । इयमत्र
२१९ भावना-महमाकारतोऽनाभोगतो या ईर्यायां यदि कथा कथयन् व्रजेत , भाषायामपि यदि गृहस्थभाषया ढडरस्वरेण वा भाषेत, एपणायां भक्तपानगवेपण वेलायामनुपयुक्तो भाण्डोपकरणस्यादाने निक्षेपे वा अप्रमार्जयिता अप्रत्युपेक्षिते स्थण्डिले उच्चारादीनां परिष्ठापयिता न च हिंसादोषमापन्नः, तथा यदि मनसा दुश्चिन्तितं स्यात् , वचसा दुर्भाषितं, कायेन दुश्चेष्टितं, तथा यदि कन्दपों वा हासो वा स्त्री-भक्त-चौर जनपदकथा वा तथा क्रोध-मान-माया-लोभेषु गमनं, विषयेषु वा शब्द-रूप-रस-गन्ध-स्पर्शलक्षणे प्वमिष्वङ्गः सहसाऽनाभोगतो या कृतः स्यात्तत एतेषु सर्वेषु स्थानेषु आचार्यादिषु च मनसा प्रद्वेषादिकरणे
१ गमनादीनि-मुः ॥ २ तुलना-व्यवहारसूत्रवृत्तिः मा.१, पृ.२३ : || ३ वनुषंगः इति व्यवहारसूत्रवृत्ती (मा. १, पृ. २३१) पाठः ॥
..
.
ESSA
i
...
न
Police
-
b