________________
प्रवचनसारोद्धारे सटीके
तत उत्कृष्टतरप्रायश्चित्ताभारादपराधाना वा पारमश्चति--गच्छतीत्येवंशीलं पाराश्चि तदेव पाराश्चिकमिति १० ||७५०॥
अर्थतानि स्वयमेव व्याचष्टे-'आलोज्जई' इत्यादिगाथाषट्कम् , कार्येण-अवश्यकरणीयेन भिक्षा- | ९८ द्वारे ग्रहणादिना हस्तशतात्परत:-उद्ध्वं यद्गमनमुपलक्षणत्वादागमनादि च 'तदालोचनाहस्य गुरोः पुरत आलो- प्रायश्चित्तच्यते-वचसा प्रकटीक्रियते । इयमत्र भावना-गुरुमापृच्छय गुरुणाऽनुज्ञातः सन् स्वयोग्यभिक्षा-वस्त्र
दशकं पात्र-शच्या संस्तारक-पादप्रोग्छनादि यदिवा आचार्योपाध्याय स्थविर-बाल ग्लान-शैक्षक-क्षपका-ऽसमर्थ
गाथा प्रायोग्यवस्त्रपात्रभक्तपानौषधादि गृहीत्वा ममागतो यद्वा उच्चारभृमेविहाराद्वा समागतः अथवा चैत्य
७५०चन्दननिमित्तं पूर्वगृहीतपीठफलकादिप्रत्यर्पणनिमित्तं वा बहुश्रुतापूर्चसंविग्नानां वन्दनप्रत्ययं वा संशय
७५८ व्यवच्छेदाय वा श्राद्धस्वज्ञात्यवसन्नविहाराणां श्रद्धावृद्धयर्थं वा साधर्मिकाणां वा संयमोत्साहनिमित्त प्र. आ. हस्तशतात्परं दृरमासन्नं वा गत्वा समागतो यथाविधि गुरुसमश्नमालोचयतीति । इयं चालोचना गमना- २१८ गमनादिश्ववश्यकर्तव्येषु सम्यगुपयुक्तस्यादुष्टभावतया निरतिचारस्य छअस्थस्याप्रमत्तस्य यतेष्टव्या । सातिचारस्य तूपरितनप्रायश्चित्तसम्भवात् । केवलज्ञानिनश्च कृतकृत्यत्वेनालोचनाया अयोगात् ।
१सदालोचहेस्य-मु.॥२ तुलना-व्यवहारवृत्तिः मा. १, माध्य गा. ५७ पृ.२२ । ।। ३ सन् श्रतोपदेशनोपयुक्तः स्वयोग्य इति व्यवहारवृत्तौ (मा.१, पृ.२२B) पाठः ।। ४ श्राद्धस्य ज्ञात्य इति व्यवहारसूत्रवृत्तौ (भा.१, पृ. २२B) पाठः॥