SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोदारे सटीके द्वितीय खण्ड: ॥२७४॥ 'जाइकुल' गाहा, जाति-कुल- रूप-बल-भूत तपो लामैश्वर्य स्वरूपैरष्टभिर्मदैः - अभिमानैर्मतः - परवशः प्राणी एतान्येव जात्यादीन्यशुभानि - हीनानि बध्नाति - अर्जयति, बहुं च प्रभूतं कालं यावदस्मिन् संसारे परिभ्रमतीति शेषः । अयमर्थ:- जातिमदं विदधानो जन्तुरन्यजन्माने तामेव जाति दोनों लभते विकटों च aaraat fearfi raमग्रेऽपि भावना कार्या तत्र जाति : - मातृकी विप्रादिका वा कुलं - पैतृकमुग्रादिकं वा रूपं - शरीरसौन्दर्यम्, बलं सामश्रुतम् - अनेकत्रोधः, तपः - अनशनादि, लाभ:-अभिलषितवस्तुप्राप्तिः, ऐश्वर्य प्रभुत्वमिति ॥१०५६॥१६५॥ इदानीं 'दुनिया तेयाला भेया पागाइवायरस' इति षट्षष्ट्यधिकशततमं द्वारमाहभू १ जल २ जलणा ३ मिल ४ वण ५ बि ६ ति ७ च ८ पंचिदिएहिं ९ नव जीवा । मणवघणकाय ३ गुणिया हवंति ते सत्तषीसंति ॥५७॥ एक्कासीई सा करणकारणाणुमहताडिया हो । सच्चिय तिकालगुणिया दुन्नि सया होंति तेयाला २४३ ॥ ५८॥ 'भू-जले' त्यादिगाथाद्वयम् भूः- पृथ्वी, जलम् - आपः ज्वलनः - अग्निः, अनिलो वायुः, वनस्पतयः प्रतीताः, द्वीन्द्रिय- श्रीन्द्रिय- चतुरिन्द्रिय पञ्चेन्द्रियाश्चेत्येतेर्भेदै नवविधा जीवा ते च मनो-वचनarraaभः करणैगुणिताः सप्तविंशतिर्भवन्तिः तथा सा-सप्तविंशतिः करण-कारणा- ऽनुमतिभिस्ताडिता १ च प्रभु० मु. ॥ २ सप्ति-सि. वि. ।। १६६द्वारे हिंसाभेदा: गाथा १०५७ १०५८ प्र. आ. ३११ १२७४॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy