________________
प्रवचन
सारोदारे
सटीके
द्वितीय
खण्ड:
॥२७४॥
'जाइकुल' गाहा, जाति-कुल- रूप-बल-भूत तपो लामैश्वर्य स्वरूपैरष्टभिर्मदैः - अभिमानैर्मतः - परवशः प्राणी एतान्येव जात्यादीन्यशुभानि - हीनानि बध्नाति - अर्जयति, बहुं च प्रभूतं कालं यावदस्मिन् संसारे परिभ्रमतीति शेषः । अयमर्थ:- जातिमदं विदधानो जन्तुरन्यजन्माने तामेव जाति दोनों लभते विकटों च aaraat fearfi raमग्रेऽपि भावना कार्या
तत्र जाति : - मातृकी विप्रादिका वा कुलं - पैतृकमुग्रादिकं वा रूपं - शरीरसौन्दर्यम्, बलं सामश्रुतम् - अनेकत्रोधः, तपः - अनशनादि, लाभ:-अभिलषितवस्तुप्राप्तिः, ऐश्वर्य प्रभुत्वमिति ॥१०५६॥१६५॥
इदानीं 'दुनिया तेयाला भेया पागाइवायरस' इति षट्षष्ट्यधिकशततमं द्वारमाहभू १ जल २ जलणा ३ मिल ४ वण ५ बि ६ ति ७ च ८ पंचिदिएहिं ९ नव जीवा । मणवघणकाय ३ गुणिया हवंति ते सत्तषीसंति ॥५७॥ एक्कासीई सा करणकारणाणुमहताडिया हो ।
सच्चिय तिकालगुणिया दुन्नि सया होंति तेयाला २४३ ॥ ५८॥ 'भू-जले' त्यादिगाथाद्वयम् भूः- पृथ्वी, जलम् - आपः ज्वलनः - अग्निः, अनिलो वायुः, वनस्पतयः प्रतीताः, द्वीन्द्रिय- श्रीन्द्रिय- चतुरिन्द्रिय पञ्चेन्द्रियाश्चेत्येतेर्भेदै नवविधा जीवा ते च मनो-वचनarraaभः करणैगुणिताः सप्तविंशतिर्भवन्तिः तथा सा-सप्तविंशतिः करण-कारणा- ऽनुमतिभिस्ताडिता
१ च प्रभु० मु. ॥ २ सप्ति-सि. वि. ।।
१६६द्वारे हिंसाभेदा:
गाथा
१०५७
१०५८
प्र. आ.
३११
१२७४॥