________________
16
प्रवचनसारोद्वारे
सटीके द्वितीयः
mmmmmmmmunita
भवान्त, तद्यथा-एक भरतक्षत्र जम्बूद्वापे, द्वे धातकीखण्डे, द्वे च पुष्करवरद्वीपार्थे, एवं भरतानि पञ्च । एवं महाविदेहा ऐरवतानि च प्रत्येकं पश्च पञ्चेति ॥१०५३।।१६३।।
||१६४द्वारे इदानीं 'अकम्मभूमीओ तोस' ति चतुःषष्टयधिकशततमं द्वारमाह ---
अकमहेमवयं १ हरिवासं २ देवकुरू ३ तह य उत्तरकुरूवि ४ ।।
भमय: रम्मय ५ एरनवयं ६ इय छन्भूमी उ पंचगुणा ॥५४॥ [विचारसार गा. ४१]
गाथा एया अकम्मभूमीउ तीस सया जुअलध'म्मिजणठाणं ।
१०५४५ दसविहकप्पमहामसमुत्थभोगा पसिहाओ ॥५५॥ ___ 'हमवय' मित्यादिगाथाद्वयम् , हेमवतं हरिव देवकुरवस्तथा उत्तरकुग्यो रम्यकर्मण्यवन चेत्येताः ।
(१६५ द्वारे पड़भूमयः पञ्चभिगुणितास्त्रिंशदकर्माणो-यथोक्तकर्मविकला भृमयोऽकर्मभृमयो भवन्ति । पण पचाना मदाः त्रिंशत्सङ्ख्यात्मकत्वात् । एताश्च सर्वा अपि सदा-गर्वकालं युगलधार्मिकजनानां स्थानं-आश्रयः, युगल-गाथा धामिका एवं नरतियश्चस्तत्र वसन्तीति भावः । तथा दशविधा ये कल्पमहाद्रुमा वक्ष्यमाणम्वरूपाम्तममु. स्थेन-तदुत्पन्नेन भोगेन-अन्न-पान-वसना-ऽलङ्कारादिना प्रसिद्धाः-प्रख्याता इति ॥१०५४-१०५५॥१६४|| प्र. आ.
साम्प्रत 'अट्ठ मय'त्ति पञ्चपष्टयधिकशततम द्वारमाह---
जाइ १ कुल २ व ३ बल ४ सुय५ तव ६ लामि ७ सरिय ८ अट्ठ मयमत्तो। एयाई चिय बंधइ असुहाई बहु च संसारे ॥५६॥
२७३॥ १०धम्म० मुः ।। २. ल भू० सि. वि.॥३ सरय-सि. वि. ॥ ४ बहुयं-ता. ।।