SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ 16 प्रवचनसारोद्वारे सटीके द्वितीयः mmmmmmmmunita भवान्त, तद्यथा-एक भरतक्षत्र जम्बूद्वापे, द्वे धातकीखण्डे, द्वे च पुष्करवरद्वीपार्थे, एवं भरतानि पञ्च । एवं महाविदेहा ऐरवतानि च प्रत्येकं पश्च पञ्चेति ॥१०५३।।१६३।। ||१६४द्वारे इदानीं 'अकम्मभूमीओ तोस' ति चतुःषष्टयधिकशततमं द्वारमाह --- अकमहेमवयं १ हरिवासं २ देवकुरू ३ तह य उत्तरकुरूवि ४ ।। भमय: रम्मय ५ एरनवयं ६ इय छन्भूमी उ पंचगुणा ॥५४॥ [विचारसार गा. ४१] गाथा एया अकम्मभूमीउ तीस सया जुअलध'म्मिजणठाणं । १०५४५ दसविहकप्पमहामसमुत्थभोगा पसिहाओ ॥५५॥ ___ 'हमवय' मित्यादिगाथाद्वयम् , हेमवतं हरिव देवकुरवस्तथा उत्तरकुग्यो रम्यकर्मण्यवन चेत्येताः । (१६५ द्वारे पड़भूमयः पञ्चभिगुणितास्त्रिंशदकर्माणो-यथोक्तकर्मविकला भृमयोऽकर्मभृमयो भवन्ति । पण पचाना मदाः त्रिंशत्सङ्ख्यात्मकत्वात् । एताश्च सर्वा अपि सदा-गर्वकालं युगलधार्मिकजनानां स्थानं-आश्रयः, युगल-गाथा धामिका एवं नरतियश्चस्तत्र वसन्तीति भावः । तथा दशविधा ये कल्पमहाद्रुमा वक्ष्यमाणम्वरूपाम्तममु. स्थेन-तदुत्पन्नेन भोगेन-अन्न-पान-वसना-ऽलङ्कारादिना प्रसिद्धाः-प्रख्याता इति ॥१०५४-१०५५॥१६४|| प्र. आ. साम्प्रत 'अट्ठ मय'त्ति पञ्चपष्टयधिकशततम द्वारमाह--- जाइ १ कुल २ व ३ बल ४ सुय५ तव ६ लामि ७ सरिय ८ अट्ठ मयमत्तो। एयाई चिय बंधइ असुहाई बहु च संसारे ॥५६॥ २७३॥ १०धम्म० मुः ।। २. ल भू० सि. वि.॥३ सरय-सि. वि. ॥ ४ बहुयं-ता. ।।
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy