SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्वारे कर्मभुमय गाथा सदीके द्वितीयः प्र.आ. ॥२७२॥ समधिगम्यते इति बादरपुद्गलपरावर्तप्ररूपणा क्रियते, न पुनः कोऽपि बादरपुद्गलपरावर्तः कचिदपि सिद्धान्तप्रदेशे प्रयोजनवानुपलभ्यत इति । तथा सूक्ष्माणामपि चतुणां पुद्गलपरावर्तानां मध्ये जीवा. भिगमादौ पुद्गलपरावर्तः क्षेत्रतो पाल्पेन 'परिन्द्रहीता, क्षेत्रको मार्गमायां तस्योपादानात् । था च ततत्सूत्रम् * 'जे से 'साए सपज्जवसिए 'मिच्छदिट्ठी से जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अपतं कालं, अणताओ उमप्पिणीयोसप्पिणीओ कालो, खेतो अब पोग्गल परियट्ट देसूर्ण' इत्यादि । ततोऽन्यत्रापि यत्र विशेषनिर्देशो नास्ति तत्र पुद्गलपरावर्तग्रहणे क्षेत्रपुद्गलपरावर्तो गृह्यते इति सम्भाव्यतेः, तत्वं तु बहुश्रुता एव बिदन्तीति ॥१०५२॥ १२॥ इदानीं 'पन्नरस कम्मभूमीउ' ति त्रिपश्यधिकशततमं द्वारमाह भरहाइ ५ विदेहाई ५ एरवयाई च ६ पंच पत्तेयं । भन्नति कम्मभूमी'उ धम्मजोग्गा उ पन्नरस ॥२३॥ [ विचारसार गा. ४२] 'भरहाई गाहा, भरतानि 'विदेहाइ' ति महाविदेहा ऐग्यतानि च प्रत्येकं पञ्च पञ्च भण्यन्ते पञ्चदश कर्मभूमयः । एतामामेव स्वरूपमाह-धर्मस्य श्रुतचारित्ररूपस्य योग्या-उचितास्तदनुष्ठानम्य तत्रव सम्भवात् । अयमर्थः-कर्म-कृषि-वाणिज्यादि मोक्षानुष्ठानं वा, तत्प्रधाना भृमयः कर्मभूमयः, ताश्च पञ्चदश * यस सादिसपर्यवसितो मिथ्याष्टिः स जघन्येनान्तमु हत्ते मुत्कृष्टेनान-तं कालम , अनन्ता उत्सपिण्यवसपिण्यः कालतः क्षेत्रतोऽपा पुगपरावर्त देशोमम । परि० मुसि. नास्ति ।। २ साइए-मु.॥ ३ मिच्छा० मु ॥ ४ उ मु.नास्ति । तुला-विचारसार गा. ४२।। ॥२७२॥ Call NEE SS. W WW . sairahu a daily
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy