SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ १६२ द्वारे पुद्गलपरावतः गाथा खण्ड: १०५२ प्र.आ. योत्पद्यन्ते ते इह गृह्यन्तेः, ये पुनः पूर्वसुस्पनाः (सूक्ष्म स्तेजस्कायिकाः पुनभृत्वा तेनैव पर्यायेणोत्पद्यन्ते; प्रवचन । न गृह्यन्तेः तेषां पूर्वमेव प्रविष्टत्वात् । ततः सर्वस्तोका एकसमयसमुत्पन्नसूक्ष्माग्निकायिकाः ॥५॥ सारोद्धारे 'तप्तो' ति ततः- 'तेभ्यः एकसमयोत्पन्नसूक्ष्माग्निकायिकेभ्योऽसङ्खथगुणिता-असङ्ख्येयगुणा सटीके अग्निकायाः पूर्वोत्पन्नाः सर्वेऽपि सूक्ष्माग्निकायिकजीवाः कथमिति चेदुन्यते-एकः सूक्ष्माग्निकारिको जीवः समुत्पन्नोऽन्तम हृत जीवति; एतावन्मात्रायुकत्वात्तेषाम् : तस्मिथान्तमुहूर्ते ये समयास्तेषु प्रत्येकमसाड्येयद्वितीयः लोकाकाशप्रदेशप्रमाणाः सूक्ष्माग्निकायिकाः समुत्पद्यन्ते, अतः सिद्धमेकममयोत्पन्नसूक्ष्माग्निकायिकेभ्यः सर्वेषां पूर्वोत्पन्नसूक्ष्माग्निकायिकानामसङ्ख्येयगुणत्वम् : तेभ्योऽपि सम्रश्माग्निकायिकेभ्यस्तेषामेव प्रत्येक ॥२७॥ कायस्थितिः-पुनः पुनस्तत्रैव काये समुत्पत्तिलक्षणाऽसङ्ख्यातगुणाः, एकैकस्यापि सूक्ष्मारिकायिकस्यासङ्ख्येयोत्सपिण्यवसर्पिणीप्रमाणायाः कायस्थितरुत्कर्पतः प्रतिपादितत्वादिति । तस्या अपि कायस्थितेः सकाशासंयमस्थानान्यनुभागबन्धस्थानानि च प्रत्येकममङ्ख्येयगुणानिः, कास्थिताव सङ्ख्येयानां स्थितिबन्धान भावाद , एकैकम्मिश्च स्थितिबन्धेऽसङ्ख्येयानामनुभागवन्धस्थानानां सद्भावादिति । संयमस्थाना. न्यप्यनुभागबन्धस्थानम्तुल्यान्येवेति तेषामुपादानम् , तत्स्वरूपं चाग्रे वक्ष्यामः । अथानुभागबन्धस्थानानीति कः शब्दार्थः , उच्यते, तिष्ठत्यस्मिन् जीव इति स्थानम् , अनुभागबन्धस्य स्थानमनुभागस्थानबन्धस्थानम् ; एकेन कापायिकेणाध्यवसायेन गृहीतानां कर्मपुद्गलानां विवक्षितक१ विशेषार्थ द्रष्टव्यः पञ्चसामह [ ] कर्मग्रन्थ [ ] लोकप्रशाशाः [ ३५/७६.] ॥ २०सङ्ख्येयगुणानां-मुः ।। S aisi ॥२७॥ ROORKARISROREGAIN BAHENNANORTHAN
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy