SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ १६२ द्वारे सारोदारे सटीके द्वितीयः पुद्गल| पगवतः thiirithiantyamirminstamento गाथा ॥२६९॥ थैव गणयेत , न पुनः पूर्वस्पृष्टान् ब्यवहितान वा समयान गण येदिति । अनापीयं भावना-इद्दावमर्पिणीप्रथमममये कधिज्जीबो मृत्युमुपगतः, ततो यदि समयोनविंशतिसागरोपमकोटीकोटीभिरतिक्रान्ताभिभूयोऽपि म जन्तुरवसर्पिणी-द्वितीयसमये म्रियते तदा स द्वितीयः समयो मरणस्पृष्टो गण्यते; शेषास्तु समया मरणस्पृष्टा अपि सन्तो न गण्यन्तेः यदि पुनम्नम्मिन्नव मर्पिणीद्वितीयसमये न म्रियते किन्तु समयान्तरे तदा सोऽपि न गृह्यते; किन्त्वनन्ताम्बत्रमर्पिण्युत्मर्पिणीषु गतामु यदाऽत्रमर्पिणीद्वितीयसमये एवं मरिष्यति तदा स समयो गण्यते । एवमानन्लयप्रकारेण यावता कालेन सर्वेऽप्युन्मपिण्यवसर्पिणी. समया मरणव्याप्ता भवन्ति तावान कालविशेषः सूक्ष्मः कालपुद्गल परावर्तः ॥४८॥४९॥ साम्प्रतं द्विविधमपि भावपुद्गलपगवत विवक्षः प्रथमं तावदनुभागवन्धस्थानपरिमाणमाह'एगसमयंमि' त्यादिगाथाद्वयम् , लोके इह-जगनि एकस्मिन् समये ये पृथिवीकायिकादयो जीवाः 'मुटुमागणिजिया उ' ति सप्तम्यर्थत्वात्प्रथमायाः सूक्ष्माग्निजीवेषु-मूक्ष्मनामकर्मोदयवर्तिपु ने जम्कायिकजीवेषु प्रविश्नन्ति-उत्पधन्ते ते भवन्त्यसयेयाः; असङ्ख्येयत्वमेवाह-अमङ्ख्येयलोकप्रदेशतुल्याः-अमयेयलोकाकाशप्रदेशराशिप्रमाणाः । इह च विजातीयजीवानां जात्यन्तरखयोत्पत्तिः प्रवेश उच्यते । इत्थमेव प्रज्ञप्तौ प्रवेशनकशब्दार्थस्य व्याख्यातत्त्वाद; 'ततो ये जीवाः पृथिव्यादिभ्योऽन्यकायेभ्यो चादरतेजस्कायेभ्यश्च सूक्ष्मतेजस्कायत १०३९. १०५२ प्र. प्रा. १वतस्ते- मुखतो ते-सि ॥२०भ्योऽवका सि.योका वि ।
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy