SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ AURATHI प्रवचन सारोद्धारे द्वितीयः खण्ड: ॥२६॥ प्रदेशादनन्तरों या प्रदेशो मरणेन व्याप्तो भवति स गण्यते, तस्मादप्यनन्तरो यः प्रदेशो 'मरणेन व्याप्तः १६२ द्वारे स गण्यते, एवमानन्तर्यपरम्परया यावता कालेन सर्वलोकाकाशप्रदेशा मरणेन स्पृष्टा भवन्ति तावान् पुद्गल. कालविशेषः सूक्ष्मक्षेत्रपुद्गलपरावर्तः । अन्ये तु व्याचक्षते-येष्वाकाशप्रदेशेश्वरगाढो जीवो मृतस्ते परावतः सर्वेऽष्याकाशप्रदेशा गश्यन्ते, न पुनस्तन्मध्यवर्ती विवक्षितः कश्चिदेक एवाकाशप्रदेश इति ॥४॥४३॥ अथ बादरं कालपुद्गलपरावर्तमाह-ओसप्पिणीए' गाहा, अवसर्पिण्या उपलक्षणत्वादुः त्सपिण्याश्च यावन्तः समया:-परममूक्ष्मा: कालविभागास्ते यदा एकजीवन निजमरण: क्रमेणोत्क्रमेण वा स्पृष्टा भवन्ति तदा कालपुद्गलपराबतों भवेत् म्यूलः । अयमर्थः-यावता 'यारता कालेनैको जीवः प्र. आ. सर्शनष्यबसविण्यत्सर्पिणीममयान क्रमेणोत्क्रमेण वा मरणेन व्याप्तान करोति तावान कालविशेषो बादरः३०९ कालपुद्गलपरावर्तः ॥१७॥ सूक्ष्म कालपुद्गलपरावतेमाह-'सुहमा' इत्यादिगाथाद्वयम् , सूक्ष्मः पुनः कालपुद्गल. परावतों भवति, तद्यथा--एका कविजीवोऽवसर्पिण्याः प्रयमे समये यदि मृतो भवति पुनरपि तस्यावसर्पिणीप्रथमसमयम्यानन्तरे द्वितीये समय यदि म्रियते, एवं तरतमयोगेन-अनन्तरानन्तरसमयमरणलाभलक्षणेन एतेषु सर्ववयवमपिण्युत्मर्पिणीसम्बन्धिषु समयेषु यदि प्राणपरित्यागं करोति तदा सूक्ष्मः "पुद्गलपगवर्तो भवति । इहापि समयान अनुक्रमेणव-प्रथमसमयानुगतसमयपरम्परापरिपाट १ मरणे-मु । मरासि ॥२ पञ्चमकर्मग्रन्थस्य देवेन्द्रसूरिकृतवृत्तिः [गा. द्रष्टव्या ॥ ३८णेन.मु.॥ २१८।। ४ यावता-मु.सि नास्ति ॥५काल पुमु॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy