________________
प्रवचनसारोद्धारे
१६२द्वारे पुद्गलपरावर्तः गाथा १०३९. १०५२ प्र. आ.
द्वितीयः
अतीताद्धा; अनन्तपुद्गलपरावर्तात्मकोऽतीतः काल इत्यर्थः । अतीताद्धापेक्षया चानन्तगुणोऽनागताद्धा भविष्यकाल इत्यर्थः।
ननु भगवत्यां 'अणागयद्धाणं तीयद्धाओ 'समयाहिय' [श. २५ उ ५ सू. ७४८Jनि सूत्रेऽनागतकालोऽतीतकालात्समयाधिक उक्तः, तथाहि--"अतीतानागतो कालावनादित्वानन्तत्वाभ्यां तुल्यो, तयोश्चमध्ये भारतः प्रशासनयो वर्चते; त चामिनटत्वेनातीते न प्रविशतीत्यविनष्टसाधादनागते शिप्तः, ततोऽतीतकालादनागताद्धा समयाधिको भवती" ति [ ] इह पुनरतीताद्धातोऽनागताद्धाऽनन्तगुणाऽभिहिता तत्कथं न विरोधः । अत्रोच्यते, यथा अनागताद्धापा अन्तो नास्ति * एवमतीताद्धाया आदिरित्युभयोरप्यन्ताभावमात्रेण तत्र तुल्यत्वं विवक्षितमिति न दोषः । यदि च अतीतानागनाद्धे वर्तमान * समये समे स्यातां ततः समयातिक्रमेऽनागताद्धा समयेनोना स्यात् ततो द्वयादिभिः समयः, एवं च समत्वं नास्ति; तम्मादतीताद्धायाः सकाशादनागताद्धाऽनन्तगुणेति स्थितम् , अत एवानन्तेनापि कालेन गतेन नासो क्षीयत इति, वर्तमानकसमयरूपा वर्तमानाद्धाऽप्यस्तिः सा च सूक्ष्मत्वान्नेह पृथक्प्रतिपादितेति ॥३९॥
पुद्गलपरावर्तभेदानभिधातुमाह- 'पोग्गले त्यादि, 'इह-अस्मिन् पारमेश्वरप्रवचने पुद्गलपरावतों द्रव्यादितो-द्रव्य-क्षेत्र-काल-भात्रभेदतश्चतुर्विधः-चतुष्प्रकारो ज्ञातव्यः; तद्यथा-द्रव्यपुद्गलपरावर्तः,
॥२६४॥
॥२६४॥
- १ समाहि० खं ॥२ सूत्रेणाना० स्वं ॥ ३ उक्तत्वात-सि. वि. ॥ ५६% * चिहनदयमध्यवर्तिपाठः वं. नास्ति ॥ । ५ तुलना-पञ्चप्सहमत्यगिरिवृत्तिः०/३७५.७३ तः ॥
R
RAMBASEATRE 35500
R SANTMATLWARA