________________
प्रवचन सारोद्धारे
द्वितीयः
ओसप्पिणीए समया जावइया ते य निययमरणेणं । पुट्ठा कमुक्कमेण कालपरहो भवे धूलो ॥४७॥ सुहुमो पुण ओसप्पिणी पढमे समयंमि जइ मओ होइ । पुणरवि तस्साणंतरपीए समयंमि जइ मरद ॥४८॥ एवं तरतमजोएण सव्वसमएसु चेव एएसु । जह कुणइ पाणचायं अणुक्कमेण नण गणिज्जा ॥४९|| एगसमयंमि लोए सहुमागणिजिया उ जे उ पविसंति ।। ते 'हुतऽसंखलोयप्पएसतुल्ला असंखेज्जा
॥९ ॥ तसो असंवगुणिया अगणिकाया उ तेसि कायठिई । तत्तो संजमअणुभागबंधठाणाणिऽसंखाणि ॥५|| ताणि मरतेण जया पुढाणि कमुक्कमेण सव्वाणि । भावमि बायरो सो मुहुमो य कमेण बोडव्वो ॥२॥
'ओसप्पी' त्यादि माथाचतुर्दशकम् , 'इह अवसर्पिणीग्रहणेनोत्सर्पिण्यप्युपलक्ष्यते; ततोऽयमर्थः-अवसर्पिण्पुत्सर्पिण्योऽनन्ता समुदिताः पृलपरावतों ज्ञातव्याः ते च पुद्गलपरावर्ता अनन्ता १ति-ता. ॥ २०णाण० वि.सि. । णाण कम्माई- ता.।। ३ इह-मु. नास्ति ॥ ४ मिलिताः समु. मु. ।।
१६२ द्वा पुद्गलपगवर्तः गाथा १०३९. १०५२ प्र. आ. ३०७
॥२६॥
-
॥२६३॥