SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ - प्रवचनसारोद्धारे सटीके १६.द्वारे अवमर्पिणीस्वरुप गाथा द्वितीय: ||२५९॥ 'एका कोडाकोडी पायालोसाए जा सहस्सेहिं । वासाण होई ऊणा दूसमसुसमाइ सो कालो ॥३६।। अह दृसमाए' कालो वाससहस्साई एक्कवीसं तु । तावइओ चेव भवे कालो अइदूसमाएवि ॥३७॥ 'दसे' त्यादिगाथापश्चकम् , अवसर्पति हीयमानारकतया अवसर्पयति वाऽऽयुष्कशरीरादिभावान हापयतीत्यवसर्पिणी तस्याम् , तरीतुमशक्यानि प्रभूतकालतरणीयत्वादतराणि-सागरोपमाणीत्यर्थः, सूक्ष्मादासागरोपमाणां सम्पूर्णा दश कोटीकोटथो भवन्ति, सूक्ष्माद्धासागरोपमाणां दशभिः कोटीकोटीभिर्निपो. ऽवसर्पिणीलक्षणः काल विशेषोऽवगन्तव्य इति तात्पर्यम् । तस्यां चावसर्पिण्यां कालस्य भागा-विच्छेदाः सुपमसुपमादयः षडेव भवन्ति ।।३३।। तानेवाह-'सुसमे त्यादि, शोभनाः समाः-वर्षाण्यस्यामिति सुपमा; अत्यन्तं सुषमा 'सुपमसुषमा, सर्वथा दुष्षमानुभावरहित एकान्तसुषमारूपोऽवसर्पिण्याः प्रथमो भागः । द्वितीया सुषमा, तृतीया पुनः सुषमदुष्षमा भवति, दुष्टाः समा अस्यां सा दुष्षमा, सुषमा चासौ दुष्पमा च सुपमदुष्पमा; सुपमानुभावबहुला अल्पदुष्पमानुभावेत्यर्थः । चतुर्थी दुष्पमसुषमा, दुषमा 'चासौ सुषमा च दुष्पमसुपमा, १ एगा-ता. ॥ २ ऍ-मु. 1॥ ३ ऍ-मु. ॥ ४ तात्पर्यार्थः- मु. । तात्पर्यार्थम्-खं. ॥ ५ सुपमासुषमा-मु.॥ ॥२५९॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy