________________
प्रवचनसारोद्धारे सटीके
द्वितीयः खण्ड
॥३५८
प्र. आ.
अथ पावरं सूक्ष्मं घ क्षेत्रसागरोपममाह-'इहे' त्यादि, इह-अस्मिन् प्रक्रमे 'बादरक्षेत्रपल्योपमानां दशभिः कोटिकोटिभिर्वादरं क्षेत्रसागरोपमम् , सूक्ष्मक्षेत्रपल्योपमानां तु दशभिः कोटिकोटिभिः
अवसर्पिणी. सक्ष्म क्षेत्रसागरोपममिति तात्पर्यार्थः, अक्षरार्थस्तु पूर्ववदिति ॥३१॥
स्वरूप सूक्ष्मक्षेत्रसागरोपमस्य प्रयोजनमाह- एतेणे' त्यादि, एतेन-मूक्ष्म क्षेत्रसागरोपमम्यंत्र
गाथा मानेन-प्रमाणेन ज्ञातव्यम् , किमित्याहपरिमाणं-सङ्ख्यानम् , केषां ?-पृथिव्युदका ऽग्नि-वायु-वनस्पति
सजीवानाम् , एतच प्राचुर्येण दृष्टिवादे प्रतिपादितं सकृदेवान्यत्र सूक्ष्मोद्धाराद्धाक्षेत्रपल्योपमानामप्येतान्येव प्रयोजनानि द्रष्टव्यानीति ॥१०३२॥१५६।। इदानीं 'ओसप्पिणि' ति पष्टयधिधशततमं द्वारमाह-.
३०६ दस कोडाकोडीओ अडाअयराण हुति पुनाओ । अवसप्पिणीए तीए भाया छच्चेव कालस्स ॥३३॥ 'सुसमसुसमा य१ सुसमा २ तइया पुण सुसमदुस्समा ३ होइ । दूसमसुसम चउत्थी ४ दूसम ५ अइदूसमा छट्ठो ६ ॥३४॥ सुसमसुसमाए कालो चत्तारि हवंति कोडिकोडीओ ।
तिनि. सुसमाए' कालो दुन्नि भवे सुसमदुसमाए ॥३५।। र तुलना जीवममासवृत्तिः प. १९७ः ॥ २ क्षेत्र स्खें. वि. नास्ति । ३ गाथात्रयम् (१०३४-६) ज्योतिष्करण्डे ८५-७ | ननीयम । गावा पनकम [२०३४-७) सपदेशरद पत्तावपि गा.१७५.३३ दश्यते।।४०मा ता.॥५ए मु.॥ ६ एम् ॥
२५८॥
FONERICANA