________________
प्रवचन
सारोद्वारे सटोके
द्वितीय:
खण्ड:
।।२५७।।
sia वचनात्। बादरोद्वारसागरोपमेण तु न किमपि प्रयोजनम्, केवलं बादरे प्ररूपिते सूक्ष्मप्ररूपणा क्रमनिष्पन्नत्वात् सुखकर्तव्या सुखावसेया च भवतीत्यतस्तत्प्ररूपणामात्रं कृतम् एवं बादराद्धाक्षेत्र सागरोमोरपत्यमत्रये च वाच्यमिति ॥ २८||
1
अथ बादरं सूक्ष्मं श्राद्धासागरोपममाह - 'तहअडा'० गाहा, तथेति समुचये 'अद्वापल्योपमयोमयोर्बादरसूक्ष्म भेदभिन्नयोर्या प्रत्येक कोटिकोटिर्दशभिर्गुणिता दश कोटिकोटय इत्यर्थः तदेतप्रत्येकमेकस्य बादराद्धासागरोपमस्य सूक्ष्मद्रसागरोपमस्य च प्रमाणं भवेत् भावार्थस्तु उद्धारसागरोपमत्रदिति ॥ २६ ॥
अथ सूक्ष्माडा सागरोपमप्रयोजनमाह- 'सुहुमेण उ' गाहा, सूक्ष्मेणाद्धासागरोपमस्य मानेनप्रमाणेन सर्वेषां नारकतिर्यगादिजीवानां कर्मस्थिति कार्यस्थिति-भवस्थितयो भवन्ति ज्ञातव्याः । तत्र कर्मणां ज्ञानावरणादीनां स्थितिः - अवस्थानकाल त्रिंशत् नागरोपमकोटी कोट्यादिरूपः कर्मस्थितिः कायःपृथिव्यादिकायोऽत्राभिप्रेतः, ततश्चैकस्मिन् काये पुनः पुनस्तत्रैवोत्पच्या स्थितिः असङ्ख्येयोत्सर्पिण्यसर्पिण्यात्मिका कार्यस्थितिः । भवो - नारकाद्येकजीवस्य विवक्षितमेत्र जन्म, तत्र स्थिति :- आयुः कर्मानुभवनपरिणतिस्त्रयस्त्रिंशत्सागरोपमादिरूपा भवस्थितिः । एताः कर्म - काय मवस्थितयः सूक्ष्माद्धासागरोपमेण प्रमीयन्ते इति भावः ॥ ३० ॥
१ तुलना - जीवसमासवृत्तिः प. ११३ तः ॥ २ तुलना - पञ्चसङ्ग्रहमलयगिरिवृतिः २/३७ प ७३ तः ॥ ३ तुलनाजीवसमासवृत्तिः प. ११४ तः । ४ विवक्षितमेकमेव सु. ॥
१५९ द्वारे सागरोपम
स्वरुपं
गाथा
१०२७.
१०३२
प्र. आ.
३०५
॥२५७॥