SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ प्रवचन १५९द्वारे सागरोपम सारोद्धारे सटीके स्वरुप गाथा १०२७१०३२ ॥२५६।। त्रिधा-उद्धारा-ऽद्धा क्षेत्रसागरोपमभेदात् । पुनरेकै द्विधा-बादरं सूक्ष्मं च । तत्र 'उन्हारमाह-उद्धारपल्ययोः पूर्वोक्तस्वरूपयो दर-सूक्ष्मभेदभिन्नयोर्या प्रत्येक कोटीकोटिर्दशभिमुणिता दश कोटीकोटय इत्यर्थः तदेतत्प्रत्येकमेकस्य चादरोद्धारसागरोपमस्य सूक्ष्मोद्धारसागरोपमस्य च परिमाणं भवेदिति । दशभिर्वादरोद्धारपन्योपमकोटिकोटिभिरेकं बादरोद्धारसागरोपमं भवति । दशमिश्च सूक्ष्मोद्धारपल्योपमः कोटिकोटिभिरेक सूक्ष्मोद्धारसागरोपमं भवतीत्यर्थः ॥२७॥ अथ सूक्ष्मोडारसागरोपमस्य प्रयोजनमाह-'जावइओ' गाहा, अर्धतृतीयप्रमाणानां व्याख्यानान् सूक्ष्मोद्धार सागरोपमाणां पश्चविंशनि पत्यकोटि कोटि वित्यर्थः, 'वालाग्रोद्धारोपलक्षितः समयराशिरित्यर्थः. भवेत-जायेत तावन्त एव लोके द्वीपाः समुद्राश्च भवन्ति । एतदुक्तं भवति-सार्धे सूक्ष्मोद्धारमागरोपमद्वये सूक्ष्मोद्धारपल्योपमानां पञ्चविंशतिकोटिकोटिबित्यर्थः यावन्तो यालाग्रोद्धारविषयाः समया भवन्ति तावत्मङ्ख्याम्तिर्यग्लोके द्वीपममुद्रा अपि सर्वे भवन्तीत्यर्थः । इह च यद्यपि सूत्रे सामान्येने वोक्तं तथापि सूक्ष्मोद्धारमागरोपमस्यैवेदं द्वीपसमुद्रमङ्ख्यानयनलक्षणं प्रयोजनमबसेयम् । 4 'एहि सुहुमेहि उद्धारपलिओवममागरीवमेहिं दीवसमुदाणं उद्धारो पिप्पइ' [तुलनाअनुयोगद्वार मू. १५१ पृ. १५१] १ उद्धारमाह-मु. नास्ति । द्धारमाहा पल्य. जे ॥२ नुजना-जीवसमासवृत्तिः प. ११२ तः॥ ३ सूक्ष्मोद्धारसागरोपमस्य-मि.वि नास्ति ॥ ४ पल्योपमानां वं वि.॥५पल्य० कि. मि. नास्ति ॥ ६ सूक्ष्मवा० मु. । जीव. समासेऽपि [प.११२] सूक्ष्म इति पाठो नास्ति ।। ७ सम्भवती मु.॥A एताभ्यां सूक्ष्मोद्धारपल्योपमसागरोपमाभ्यां दीपसमुद्राणामुद्धारोगृहयते । ३०५ ॥२५६॥ RAKHLES
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy