________________
प्रवचनसारोद्धारे
..
१५९द्वारे सागरोषमस्वरुप गाथा १०२७१०३२
द्वितीय
इदानी 'अयर' त्येकोनषष्टयधिकशततमं द्वारमाह
उद्धारपल्लगाणं कोडाकोडी भवेज्ज दसगुणिया । तं सागरोवमस्स उ एकरस भवे परिमाणं ॥२७॥ जावदओ उद्धारो अदाइज्जाण सागराण भवे ।। तावइआ खलू लोए हवंति दीवा समुहा य ॥२८॥ सह अहापल्लाणं कोडाकोडी भवेज्ज दसगुणिया । तं सागरोवपरम उ परिमाणं हवह एगस्स ॥२९॥ सुहमेण उ अहासागरस्स माणेण सव्वजीवाणं । कम्मठिई कायठिई 'भवहिई होइ नायव्वा ॥३०॥ इह खेत्तपल्लगाणं कोडाकोडी हवेज्ज दसगुणिया । त सागरोवमस्स उ एकस्स भवे परीमाणं ॥३१॥ एएण खेत्तसागरउवमाणेणं हविज्ज नायव्वं । पुढविदगअगणिमारुयहरियतसाणं च परिमाणं ॥३२|| [ तुलना-जीवस. १२३-२४
२७-३०-३२-३३] 'उद्धारे त्यादिगाथाषट्कम् , अतिमहत्वसाम्यात्सागरेण-समुद्रेणोपमा यस्य तत्सागरोपमम् ; तदपि १मबठिइ-ता!!
प्र. आ.
॥२५॥