________________
१५८द्वारे पल्योपमस्वरूपं गाथा १०१८. १०२६
तेवि माया तत्थ णं बदरा पक्खित्ता तैत्रि माया, तत्थ णं चणगा पक्खिता ते वि माया, एवमेएणं प्रवचन
| दितेणं अस्थि णं तस्स पल्लस्स आगासप्पएसा जे णं तेहिं वालग्गेहिं 'अणुप्फुना" [म. ३९७] इति । मारोद्धारे
तदेवमादृष्टयो यद्यपि यथोक्तपल्ये शुषिराभावतोऽस्पृष्ट नभःप्रदेशाम्न सम्भावयन्ति तथापि * सटीक
सक्ष्माणापि बालाग्राणां बादरत्वादाकाशप्रदेशानां पुनरतिसूक्ष्मत्वात्सन्त्येवासङ्ख्याता अस्पृष्टा नभःप्रदेशाः । द्वितीय
दृश्यन्ते च निबिडतया सम्भाव्यमानेऽपि स्तम्मादौ आस्फालितानां कीलिकानां प्रभूतानां तदन्तः प्रवेशः, न चासौ शुषिरमन्तरेण भवतीति ।
ननु यद्याकाशप्रदेशा वालाप्रैः स्पृष्टा अस्पृष्टाश्च परिगृह्यन्ते ततः किं वालाग्रैः प्रयोजनम् १, एवं प्ररूपणा क्रियताम्-उत्सेधागुलप्रमितयोजनायामविष्कम्भावगाहे पल्ये यावन्तो नभःप्रदेशा इति, सत्यमेतत् , केवलमनेन सूक्ष्मपल्योपमेन दृष्टिवादे स्पृष्टास्पृष्टभेदेन द्रव्यप्रमाणं क्रियते, यथा यैर्वालाग्रैः स्पृष्टा नभःप्रदेशास्तेषां प्रतिसमय मेकैकनभःप्रदेशापहारेण यत् 'बादरक्षेत्रपन्योपमं तत्प्रमाणान्येतानि द्रव्याणि 'ये तु वालः स्पृष्टा अस्पृष्टा वा नभःप्रदेशास्तेषां प्रतिसमयमेकैकनभःप्रदेशापहारेण यत् सूक्ष्मक्षेत्रपल्योपमं तावत्प्रमाणा'नीमानि द्रव्याणि । ततो द्दष्टिवादे वालाग्रैः प्रयोजनमिति तत्प्ररूपणा क्रियते इति ।। १०२६॥१५॥
प्र.आ. ३०४
१.अणफुण्णा इति अनुयोगद्वारे पाठः ॥२ तुलना-वृहत्सं. वृत्तिः प.A तः॥ ३०ढे-मु.॥ ४ सूक्ष्म क्षे० सि.।। सूक्ष्म क्षे० वि. ॥ ५न तु-सि. वि. ६ णाण्येतानि- मु.॥
......