________________
SANSrijakosh
प्रवचनसारोद्वारे सटीके
१५८ द्वारे पल्योपमा स्वरूप गाथा
द्वितीयः
१०१८
ninenesinesenteneraibarelievisi
॥५३॥
लाप्रैः स्पृष्टा ये च न स्पृष्टास्ते सर्वेऽप्येकै कस्मिन् समये एक काकाशप्रदेशापहारेण समुद्रियमाणा यावता कालेन सस्मिना निष्ठामुपयान्ति तावान् कालविशेषः सूक्ष्म क्षेत्रपल्योपमम् , इदमप्यसंख्येयोत्मपिण्यवसर्पिणीमानमेव केवलं पूर्वस्माइसंख्येयगुणम् ; बालाग्रस्पृष्टनभःप्रदेशेभ्योऽस्पृष्टानामसंख्यातगुणस्वादिति।
ननु यालागरेकान्ततो निचिनमापूरिते सति तस्मिन पल्ये वझ्यादिकमपि सर्वथा नाक्रामति तत्र कथं तैर्वालाग्रैः अस्पृष्टा नभःप्रदेशाः सम्भाव्यन्ते : * 'येनोच्यते ते लागेरम्पया इति, * अत्रोच्यते, वालाग्रेभ्योऽसङ्ख्येयखण्डीकृतेभ्योऽपि नभःप्रदेशानामत्यन्तसूक्ष्मत्वात् । तथा चात्रार्थे प्रश्न निर्वचनरूपमनुयोगद्वारसूत्र---
'तत्थ गं चोयगे पण्णवगमेवं वयामी-अस्थि णं तम्स पल्लम्सागासप्पएमा जे णं तेहिं वालग्गेहिं अफुन्ना ?, हंता अस्थि, जहा को दिढतो?, से जहानामए एगे पल्ले सिया से णं कोहंडाणं भरिए तत्थ माउलिंगा पक्खित्ता तेवि माया तत्थ गं बिल्ला परिवत्ता तेवि माया तत्थ णं आमलगा पक्खित्ता १* * चिह नद्वयमध्यवर्तीपाठः रखें. प्रतो नास्ति ॥ २ भगएकुण्या इति अनुयोगद्वारे पाठः ।। ३. एगे-लं. वि.सि. नास्ति । नामए कोद्रप सिबा-इति अनुयोगद्वारसूत्रे॥
[। तत्र चोदकः प्रज्ञापक्रमेवमवादीत-सन्ति तस्य पल्यस्याकाशप्रदेशा ये तै लापरस्पृष्टाः, हुन्त सरित, यथा को दृष्टान्त:, ताथा नाम एकापल्यः स्यात् स कूष्माण्डेभृतः तत्र मातृलिङ्गानि प्रक्षितानि तान्यपि मातानि, तत्र चणका प्रक्षिप्तास्तेऽपि माताः, एवमनेन दृष्टान्तेन सन्ति तस्य पल्यस्याकाशप्रदेशा ये वालाग्रेने स्पृष्टाः ।।
प्र.आ.
m
॥२५॥
ania