SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ 25 प्रवचन मारोद्वारे रूटी के द्वितीयः खण्ड: ॥ २५२॥ कालेन स पल्यः सर्वात्मना रिक्तो भवति तावान् कालः सूक्ष्ममद्वापल्योपममवत्रोद्धव्यम्, तत्र च सूक्ष्मेद्वापल्योपमे भवन्त्यसंख्येयानि वर्षाणि; असंख्येया वर्षको यो भवन्तीत्यर्थः ||२५|| सम्प्रति बादरं सूक्ष्मं व क्षेत्रपल्योपममाह - 'यायरे' त्यादि, 'चादराणि च सूक्ष्माणि च बाइसूक्ष्माणि पूर्वोक्तवल्यगतानि सहजान्यसंख्येयखण्डीकृतानि यानि वालाग्राणीत्यर्थः तेशमवगाढसम्बन्धेन सम्बन्धि यदाकाशं तत्र ये क्षेत्र प्रदेशा- निरंशन भोत्रि भागस्वरूपास्तेषामनुसमयं -- प्रतिसमय मे केकापहारे क्रियमाणे यावान् कालो लगति तदात्मकं यथाक्रममेव वादरं सूक्ष्मं च क्षेत्र क्षेत्रपल्योपमं भवति । इयमत्र भावना - एवोत्सेधाङ्गुलप्रमितयोजन प्रमाणविष्कम्भायामा बगाहः पल्यः पूर्ववदेकाहोशश्रयावत्सप्ताहोरात्रप्ररूदैर्वालाग्रैराकर्णं निचितो भ्रियते; ततस्तैर्वालायै नमःप्रदेशाः स्पृष्टास्ते समये समये एकैकनभः प्रदेशप्रति समयापहारेण यावता कालेन सर्वात्मना निष्ठामुपयाति तावान् कालविशेषो बाद क्षेत्रपल्योपमम् । एतच्चासङ्ख्येयोत्सर्पिणीमानम्, यतः क्षेत्रस्यातिसूक्ष्मत्वेनैके कवालाग्रावगाढक्षेत्र प्रदेशानामपि प्रतिसमय मेकाहारे 'अगुलअसंखभागे ओसप्पिणीओ असंखेजा' [ * [] इति वचनात् असंख्येया उत्सर्पिण्यवसर्पिण्यो लगन्तिः किं पुनः सर्ववालाग्रावगाढक्षेत्र देशापहार इति । " तथा स एव पूर्वोक्तः पत्यः पूर्ववदेकैकं वालाग्रमसंख्येयखण्डं कृत्वा तैराकर्ण भृतो निचितश्च तथा क्रियते यथा मनागपि न तत्रान्यादिकमाक्रामति । एवं भूते तस्मिन पन्ये ये आकाशप्रदेशास्तैर्वा १ तुलना - जीवस० व ११५ । २०मावगाढः मु. ॥ ३०ति० खं. वि. सि. नास्ति ॥ ★ अङ्गुला संख्येमागे अवसर्पिण्योऽसंख्येयाः ॥ ४ तुलना-वृहत्संवृत्तिः प. ७Bतः ॥ १५८द्वारे पल्योपम स्वरुपं गाथा १०१८ १०२६ प्र. आ. ३०४ ॥ २५२ ॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy