________________
प्रवचनसारोद्धारे
१५८ पन्योपम स्वरुप गाथा
द्वितीयः
॥२५॥
'एवं कृत्वा ततः किं विधेयमित्यत्रोच्यते--ततोऽमीषां सर्वेषामपि समच्छेदाना--परस्परं तुल्यखण्डीकृताना प्रत्येकं चाद्याप्य नन्तप्रादेशिकानामनन्तुपरमाण्वात्मकानां तमेव पूर्वोक्तं पल्यं विभृया--'बुद्धया परिपूर्ण विदध्यास्त्वमिति ॥२२॥
" एवं च तस्मिन् भने यत्कर्तव्यं तदाह-'तत्तो' गाहा ततः-सूक्ष्मखण्डीकृतवालाग्रभूतपल्यात्प्रतिसमयमेकैकस्मिन् सूक्ष्मवालाग्रखण्डेऽपहियमाणे याचान कालो लगति तावत्प्रमाणं सूक्ष्ममुद्धारपल्योपमं ★ भवतीति प्राग्यदत्रापि सम्बन्धः कियान पुनरमा कालो भवतीत्याह-समये या वर्षकोटयः सूक्ष्मे उद्धारपन्योपमे भवन्तीति *ज्ञातव्यम् । वालाग्राणामिह प्रत्येकमसख्येयखण्डात्मकत्वादेकेकस्यापि वालाग्रस्य सम्बन्धिना खण्डानामपहारेऽसयेयसमयराशिप्राप्तेः सर्ववालाग्रखण्डात्मकापहारे भवन्त्येव सङ्ख्याता वर्षकोटयः ॥२३॥
अथ घादरमहापल्यापमं प्रतिपादयितुमाह-वाससए'गाहा' तस्मिन्नेवोत्सेधागुलप्रमितयोजनप्रमाणायामविष्कम्भोद्वधे पन्ये पूर्वोक्तमहजबादरवालाग्रेनिभृतं भूते सति प्रति वर्षशतमेकैक वालाग्रमपहियते "यायता च कालेन स पल्यो निलंपीक्रियते तावान कालो बादरमद्धापल्योपमं विज्ञेयम् । तत्र च बादरेऽद्धापल्योपमे सङ्खयेया 'वर्षकोटथो भवन्तीति ।।२४॥
अथ सूक्ष्ममदापल्योपममाह-वाससए' गाहा, स एव पत्यः प्राग्वदसङ्ख्येयखण्डीकृतसूक्ष्मवालारा कर्ण परिपूर्णः क्रियते; ततो वर्षशते वर्षशतेऽतिक्रान्ते सत्येकै कसूक्ष्मवालाग्रापहारतो यावता
तुलना-जीवस. प. १११तः ।। २ बिभृतयः वि. । विभृतया:-सि.| ** चिहनयमध्यवर्तीपाठः स्त्रं. नास्ति ।। ३ तुलना वृहत्सं, वृत्तिः ५.७A तः । ४ यावता का.मु.। यावताच्च का. जे.।। ५ मु. नास्ति । ६ वर्षकोटयः खं.॥ ७०राकीण परिपूर्ण-वि.॥
प्र. आ.
॥२५॥
metimedmi