________________
SH
प्रवचनसारोद्वारे मटीके
१५८ द्वारे पल्योपमस्वरूपं गाथा
द्वितीयः
कान
॥२५॥
प्र. आ.
उक्तं बादरमुद्धारपल्योपमम् , अथ क्रमप्राप्तमेव सूक्ष्ममुहारपल्योपममभिधित्सुराह-'एक्केक्के' त्यादि, अता-सहजवालाग्रभृतपल्यादेकैकं लोम-पूर्वोक्तवालाग्रलक्षणमसङ्ख्येयानि खण्डानि यत्र तदस
ङ्ख्येयखण्डमदृश्यं कृत्वा; एतदुक्तं भवति-पूर्व वालाग्राणि सहजान्येव गृहीतानि, अत्र तु तान्येव वालाप्राणि प्रत्येक तावदसत्कल्पनया खण्डयन्ते, 'यावदृश्यस्वरूपासख्येयषण्डरूपतामेकैकं वालाग्रं भजत इति । तत्पुनरेकैक वालाग्रस्तुण्डं 'द्रव्यतोऽत्यन्तविशुद्धलोचनश्छअस्थः पुरुषो यदतीव सूक्ष्म पुट्रलद्रव्यं चक्षुपा पश्यति तदसङ्खयेयभागमात्रम् ; क्षेत्रतस्तु सूक्ष्मपनकशरीरं यावति क्षेत्रेऽवगाहते तदसङ्खयेयगुणक्षेत्रावगाहि द्रव्यप्रमाणम् । तथा चानुयोगद्वारसूत्रम् --
"सन्थ णं एगमेगे वालग्गे असंखेज्जाई खंडाई किज्जइ, ते णं वालग्गा दिट्ठीओगाहणाओ असंखेज्जहभागमेत्तातो सुहुमस्य पणगजीवस्म सरीरोगाहणार असंखेज्जगुणा" [सू ३७४] इति ।
वृहास्तु व्याचक्षते- वादरपर्याप्तपृथिवीकारशरीस्तुल्यमिति । तथा चानुयोगद्वारमूलटीकाकृदाह हरिभद्रसूषि:--
"चादरपृथिवीकायिकपर्याप्तशरीरतुल्यान्यसङ्ख्येयखण्डानीति वृद्धवाद:" (प.८६)। १ याबदहश्यताम्ब० मु. । यावदश्याना-सि. वि. । जीवसमासेऽपि यावददृश्यस्त इति पाठः ॥ २ तुलना-बहवं. वृत्तिः प.६Bतः । ज्योतिष्करवृत्तिः प.४३॥ तत्र कस्य वालाग्रस्यासंख्येयानि खण्ढानि क्रियन्ते तानि बालाप्राणि दृष्टयवगाइनातोऽसंख्येयभागमात्राणि सूक्ष्मस्य पनकजीवस्य शरीरावगाहनाया असंख्येयगुणानि ।। ३ बादरपर्याप्ति- पृथिवीकायिकपर्याप्पश० वि. सि. । वादरपर्याप्रथिवीकायिकश० ख [सू. ३७४] इति ।
॥२५॥
I
ndianseal traili..........downloadhindiradionulioundatiotanication
2
-272