SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ HeasinessUTSCHIMNEmai m evariehlitatememoskamRomwimplendAIIMAMAAVAAMAIRangeeeeeeeeeeamyouprememove SiewegunyaPostwwYPSCENsynoneRRAWsvodomprasammu.seysewari THREAprampappyNewYPARTMETHATARREARNAMASTAVAIMARY Sinition प्रवचन । १५८ द्वारे सारोद्धारे। सटीके द्वितीयः ॥२४९॥ वालाग्रकोटयस्तासां भृतोऽसौ पल्योऽत्राधिक्रियते । तत्र मुण्डिते शिरस्येकेनाहा यावत्प्रमाणा वालाग्रकोटय उत्तिष्ठन्ति ता एकाहिक्यः, द्वाभ्यां तु या उत्तिष्ठन्ति ता द्वयाहिक्यः, त्रिभिस्तु व्याहिक्यः, एवं यावत्सप्तरात्रप्ररूढाः सप्तरात्रिक्य इति । कथं पुनस्तासा वालाग्रकोटीनां भृत इत्याह-संमृष्टः-आकर्ण पूरितः संनिचितः-प्रचविशेषानिबिडीकृतः, किं बहुना ?, तथा कथचनापि भृतोऽसौ 'पल्यो यथा तानि वाला पल्योपमग्राणि न वायुरपहरति. नापि मिर्दहति, न च तेषु सलिलं प्रविश्य कोथमापादयति । तदुक्तम्-- स्वरुप "ते णं वालग्गा नो अग्गी डहेज्जा, नो बाऊ हरेजा, 'नो सलिलं कुत्थेज्जा" [अनुयोगद्वारसूत्र ३७२] इत्यादि । २०॥ ततः किमित्याह'तत्तो'इत्यादि,ततो-यथोक्तवालाग्र भूतपल्यात् समये समये-प्रतिसमयमेकैकस्मिन् वालाग्रेऽपहियमाणे यायान कालो लगति, प्रतिसमयं वालाग्राकर्षणाद्यावता कालेन सकलोऽपि स पल्यः प्र.आ. सर्वात्मना निलेपो भवतीत्यर्थः, तावान् कालो बादरमुद्धारपल्योपमं इत्यावृत्या प्रथमान्तनयाऽप्यत्र सम्ब- । ३०४ द्धयते । कियान पुनरसो काल इति कथ्यतामित्याह-खल्यवधारणे सङ्ख्येया एव समया अस्मिन् बादरे उद्धारपल्योपमे भवन्ति नासङ्ग्य्येयाः, बालाग्राणामध्यत्र सङ्ख्यातत्त्वात् , तेषां च प्रतिसमयमेकैकापहारे सङ्ख्येयस्यैव समयराशेः सद्भावादिति ॥२१॥ १पल्यो-सि.वि. नास्ति । तुलनीया ज्योतिरावृत्तिः प. ४६ ॥ .तान वालाग्रान नाग्निदहेन न वायुह रेत न सलिल कोथयेत॥ २नो सलिलं कुत्थेज्जा-मु.नो सलिले कुत्थेजजा-वि.नो कुहेजा-इति सटीके अनुयोगद्वारसूत्रे (सू. १३१ प. १८० ॥ पाठः । नो कुन्थेजा इति अनुयोगद्वारे (महावीरविद्यालय संस्करणे सू. ३७२) पाठः ॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy