SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके द्वितीय: खण्ड: ॥२४७॥ वाससए वाससए एrhea बायर अडापलियं संखेज्जा एक्क्के हवंति वायरे अवहियंमि वासकोडीओ अवहियम्मि सुहृमंमि वासा असंखिज्जा 1 ॥२४॥ । वाससए वाससए सुमं अापलियं बायरसुहुमायासे खेत्तपएसाणसमयमवहारे I बायरसुमं खेत्तं उस्सप्पिणीओ असंखेज्जा ||२६|| [तुलना - जीवसमास-गा. ११७ ॥२५॥ १८-१६-२०-२१-२२-२५-२६-३१] 'पलिओ मं' इत्यादिगाथानत्रकम्, पल्यो - वतु लाकुतिर्धान्याधारविशेषः, 'पल्यवत्पल्य:पुरस्ताद्वक्ष्यमाणस्वरूपः तेनोपमा यत्र कालप्रमाणे तत्पल्योपमम् । तच्च त्रिधा - उद्धारपल्योपमम्, अद्धापल्योपमं क्षेत्रपल्योपमं च । तत्र चक्ष्यमाणस्वरूपवालाग्राणां तत्खण्डानां चोद्धारेण द्वीप समुद्राणां वा प्रतिसमयमुद्धरणम्-अपहरणमुद्धारः तद्विषयं तत्प्रधानं वा पल्योपममुद्धारपल्योपमम् । तथा अद्धा - कालः स चेह प्रक्रमाद्वक्ष्यमाणवालाग्राणां तत्खण्डानां वा प्रत्येकं वर्षशतलक्षण उद्धारकालो गृह्यते । अथवा प्रस्तुताद्धापल्योपमपरिच्छेद्यो नारकाद्यायुष्कलक्षणः कालोऽद्धा, तत्प्रधानं तद्विषयं वा पल्योपममद्वापल्योपमम् । तथा क्षेत्र - विवक्षिताकाशप्रदेशस्वरूपं तदुद्वारप्रधानं पल्योपमं क्षेत्रपल्योपमम् । एतेषां च मध्ये १ तुलना - जीवसमासप्रकरणं प. ९०९ तः । बृहत्समणी-मलयगिरिवृतिः प. ६ तः ॥ १५८ पल्यो स्वरुप गाथा १०१ १०२ प्र. अ ३०२ ॥२४
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy