________________
प्रवचन
सारोद्वारे सटीके
द्वितीय:
खण्ड:
॥२४७॥
वाससए वाससए एrhea
बायर अडापलियं
संखेज्जा
एक्क्के हवंति
वायरे
अवहियंमि वासकोडीओ अवहियम्मि सुहृमंमि
वासा असंखिज्जा
1
॥२४॥
।
वाससए वाससए
सुमं अापलियं बायरसुहुमायासे
खेत्तपएसाणसमयमवहारे
I
बायरसुमं खेत्तं उस्सप्पिणीओ असंखेज्जा ||२६|| [तुलना - जीवसमास-गा. ११७
॥२५॥
१८-१६-२०-२१-२२-२५-२६-३१] 'पलिओ मं' इत्यादिगाथानत्रकम्, पल्यो - वतु लाकुतिर्धान्याधारविशेषः, 'पल्यवत्पल्य:पुरस्ताद्वक्ष्यमाणस्वरूपः तेनोपमा यत्र कालप्रमाणे तत्पल्योपमम् । तच्च त्रिधा - उद्धारपल्योपमम्, अद्धापल्योपमं क्षेत्रपल्योपमं च । तत्र चक्ष्यमाणस्वरूपवालाग्राणां तत्खण्डानां चोद्धारेण द्वीप समुद्राणां वा प्रतिसमयमुद्धरणम्-अपहरणमुद्धारः तद्विषयं तत्प्रधानं वा पल्योपममुद्धारपल्योपमम् । तथा अद्धा - कालः स चेह प्रक्रमाद्वक्ष्यमाणवालाग्राणां तत्खण्डानां वा प्रत्येकं वर्षशतलक्षण उद्धारकालो गृह्यते । अथवा प्रस्तुताद्धापल्योपमपरिच्छेद्यो नारकाद्यायुष्कलक्षणः कालोऽद्धा, तत्प्रधानं तद्विषयं वा पल्योपममद्वापल्योपमम् । तथा क्षेत्र - विवक्षिताकाशप्रदेशस्वरूपं तदुद्वारप्रधानं पल्योपमं क्षेत्रपल्योपमम् । एतेषां च मध्ये
१ तुलना - जीवसमासप्रकरणं प. ९०९ तः । बृहत्समणी-मलयगिरिवृतिः प. ६ तः ॥
१५८
पल्यो
स्वरुप
गाथा
१०१
१०२
प्र. अ
३०२
॥२४