________________
प्रवचनर सारोद्धारे
१५८द्ध पन्योपम
स्वरूपं
गाथा
द्वितीयः
१०१८
॥२४६॥
तस्माद्भक्तपरिज्ञान कनिष्ठम् , इङ्गिनी प्रणां मध्यम , पादपोपगमनं तुज्येष्ठमिति ॥१०१७॥१५७।। इदानीं 'पलिओवम' इत्यष्टपञ्चाशदधिकशततमं द्वारमाह-- 'पलिओवमं च तिविहं उद्धारऽडं च खेत्तपलियं च । एक्केक्कं पुण दुविहं पायरसुहमं च नायव्वं ॥१८॥ जं जोयण विच्छिन्नं तं तिउणं परिरएण सविसेसं । तावइयं उव्विडं पल्लं पलिओवमं नाम ॥१९॥ एगाहियहियतेहियाण उक्कोस सत्तरत्ताणं । सम्मट्ठ संनिचियं भरियं बालग्गकोडीणं ॥२०॥ [ज्योतिष्करण्डे गा. ७६] तत्तो समए समए 'एकिक्के अवहियंमि जो कालो । संखिजा खलु समया बायर उद्धारपल्लंमि ॥२१॥ एक्केक्कमओ लोमं कटुमसंखिज्जखंडमहिस्सं । समछेयाणंतपएसियाण पल्लं भरिवाहि ॥२२॥ तत्तो समए समए "एक्केक्के अचहियंमि जो कालो ।
संखिन ...... पासकोडो सुहमे उद्धारपल्लमि ॥२३॥ १ एतद् गाथाष्टकम (१०१८-२५) बृहत्समहणी-मलयगिरिवृत्तावपि (प.) दृश्यते ।। २ हिन्. । तुला-मनुयोगद्वारे सू. ३७४, ज्योतिब्रण्डके गाथा ॥ विक-युः । एक्वेश के इति जीवसमासे पाठः ॥ ४ एक्के अविहियमि जो कालो-ता.॥
१०२६ प्र. आ. ३०२