________________
A
E
nding....
...
.
-
अत्र च प्रत्याख्यानशब्देन भक्तपरिज्ञैव भणिता । तत्र प्राक् पादपोपगमादेरन्यथा भणनात् , प्रवचन- इङ्गिनीमरणं तु विशिष्टतरधृतिसंहननवतामेव भवतीत्यार्यिकादिनिषेधत एवायसीयते । * पादपोपगमनं तु
|१५७ द्वारे सारोद्धारे। नाम्नैव विशिष्टतमधृतिमतां वर्षभनाराचसहननिनामेव भवति । उक्तं च
मरणानि सटीके A "पढमंमि य संघयणे वट्टते सेलकुड्डसामाणा' ।
गाथा तेसिपि य चोच्छे ओ चोद्दसपुत्रीण वोच्छेए ॥१॥ इति। [व्यवहारभा. उ. १०।गा. ५७] द्वितीयः खण्ड: तीर्थकरसेवितत्वाच्च पादपोपगमनस्य ज्येष्ठत्वम् ; इतरयोश्च 'विशिष्टसाधुसेवितत्वादन्यथात्वम् ,
१००६. यतोऽभ्यधायि--
१०१७ ॥२४५।। * सव्वे सबदाए सव्वन्नू सबकम्मभूमीसु । सव्वगुरू सबमहिया सव्वे मेरुम्मि अभिसित्ता ॥१॥
प्र. आ. सव्याहि लद्धीहिं सव्वेऽवि परिसहे पराजिता । सम्वेवि य तित्धयरा पाओवगया उ सिद्धिगया ॥२॥ अवसेमा अणगारा तीयपडुप्पनऽणागया मच्चे । केई पाओगया परचक्खाणिगिणी केई ॥३॥" व्यवहारभाष्ये उ. १० । गा.५२४.६] इति ।
* चिहृदयमध्यवर्ती पाठा खं. नास्ति ॥ १ च भ० मु.॥ २०णे इति उत्तराध्ययन वृत्ती [प. २३६] पाठः ॥ Aप्रथमे च संहनने वतमाने शैलकुल्थसमानाः । तेषामपि च व्युच्छेदश्चतुर्दशपुर्विणां व्युच्छेदे ॥१॥ ३०श्चाविक इति उत्तराध्ययनवृत्तौ पाठः ।। A सर्वे सर्वाद्धायां सर्वज्ञाः सर्वकर्मभूमिषु सर्वगुरवः सर्वम हिताः सर्वे मेरौ अभिषिक्ताः ॥ सर्वामिलैंधिभियुक्ताः । सर्वानपि च परिषहान् पराजित्य । सर्वऽपि च तीर्थकराः पादपोपगताः सिद्धिगतानाशा
॥२४५| अवशेषा अनगारा अतीतप्रत्युत्पन्नानागताः सर्वे । केचित् पादपोपगताः प्रत्याख्यानिन इङ्गिनश्व केचित् ॥३॥