________________
प्रबधन
सारोद्वारे
सटीके
द्वितीय: खण्ड:
॥२४४ ।।
अथैतेषामेव त्रयाणां मरणानां किञ्चित् स्वरूपमाह - 'कन्नस'त्ति सूत्रत्वात् कनिष्ठं-लघु जघन्यमितियावत्, मध्यमं - लघु-ज्येष्ठयोर्मध्यभावि, ज्येष्ठम् - अतिशय वृद्धमुत्कृष्टमित्यर्थः । तत एतेषां द्वन्द्वे कनिष्ठ मध्यम- ज्येष्ठानि यथासङ्ख्येन त्रीण्यपि मरणान्यवसेयानि । तथा 'धि' ति धृतिः - संयमं प्रति चित्तस्वासंहननं - शरीरसामर्थ्य हेतु ऋषभ नाराचादिः ततः समाहारद्वन्द्वे धृति संहननं तेन विशिष्टान्येतानि । इदमुक्तं भवति यद्यपि त्रितयमप्येतत्-
स्थ्यम्
4. धीरेणवि मरियव्वं 'काउरिसेणावि अवस्स मरियच्वं । तम्हा अवस्समरणे वरं खु धीरतणं इत्यादिभावनातः शुभाशयवानेव प्रतिपद्यते, कलमपि वैसामु समानम्, तथा चोक्तम्
*" एयं पच्चक्खाणं अणुपालेऊण सुविहिओ सम्मं । वैमाणिओ व देवो हविज्ज अहवावि
सिज्झिज्जा || १ || "
तथापि विशिष्ट विशिष्टतर विशिष्टतमधृतिमतामेव तत्प्राप्तिरिति ज्येष्ठत्वादिस्तद्विशेष उच्यते । तथाहि - भक्तपरिज्ञा मरणमार्थिकादीनामप्यस्ति । यत उक्तम्
"सायि अज्जाओ सव्येवि य पढमसंघयणवज्जा | सब्वेवि देसविरया पञ्चकखाणेण उमरंति ||१२||" [निशीथ भाष्य गाथा ३६१८]
मरिउं ॥ १ ॥ ॥
च यस्यापि
A धीरेणापि मर्त्तव्यं कापुरुषेणाप्यवश्यं मर्तव्यं । तस्मादवश्यमरणे धीरत्वेनैव तु वरम् ॥ १॥ ★ एतत् प्रत्याख्यानमनुपालय सुविहितः सम्यक वैमानिकी देवी वा भवेत् अथवापि सिध्येत् ॥ ८. सर्वा अपि चार्याः सर्वेऽपि च प्रथमसंहननवः। सर्वेऽपि देशविरताः प्रत्याख्यानेनैव म्रियन्ते ॥ १ ॥ १कापुर मु. ॥ २०- मु. ॥ ३ सिञ्जखं ॥ ४ च तत्प्रा मु. सं. सि. वि. उत्तराध्ययनवृत्तावपि च-मास्ति ।।
१५७द्वारे मरणानि
१७
गाथा
१००६
१०१७
प्र. आ.
३०१
॥२४४ ॥