________________
वचनः
१५७ द्वारे मरणानि
नटीके
गाथा
अतीयः
१०१७
* "सव्वं च अमणपाणं चउचिहं 'जा य बाहिरो उबही ।।
अम्भिन्तरं च उबहिं जावजीवं च बोसिरह ।।१॥" [महापच्चक्खाणपयनो गा. ३४] इत्यागमवचनाचतुर्विधाहारस्य 'त्रिविधाहारस्य वा यावज्जीवमपि परित्यागात्मकं प्रत्याख्यान भक्तपरिजोच्यते।
तथा इङ्गयते-प्रतिनियतदेश एव चेष्टयतेऽस्यामनशनक्रियायामितीङ्गिनी । भक्तपरिज्ञायां हि त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याचष्टे शरीरपरिकर्म च स्वतः करोति परतश्च कारयति । इङ्गिन्यां तु नियमाच्चतुर्विधाहारविरतिः परपरिकमविवजनं च भवतिः स्वयं पुनरिङ्गिनदेशाभ्यन्तरे उद्वर्तनादि चेष्टासकं परिकर्म यथाममाधि विदधान्यपीति विशेषः । तथा पादैः-अधःप्रसपिमृलात्मकः पिवतीति पादपोवृक्षः । उपशब्दश्वौपम्ये उपमेयेऽपि मादृश्येऽपि च दृश्यने । ततश्च पादपमुपगच्छति-सादृश्येन प्राप्नोतीति पादपोषगमनम् किमुक्तं भवति ? यथैव पादयः कचिन्कथञ्चिनिपतितः 'सममसममिति वा अविभा. वयन निश्चल एवास्ते, तथा अयमपि भगवान् यद्यथा समविषमदेशेवमुपाङ्ग का प्रथमतः पतितं न तत्ततश्चलयतीति । इह चैवंविधानशनोपलक्षितानि मरणान्यध्येवमुक्तानि | अत एवाह-त्रीणि मरणानि !
सर्व चाशनपान चतुर्विध यश्च बाह्य अधिः । अभ्यन्तरं च उपधि यानीवं च ध्युत्मृति १जो-मु.प्रकीर्ण के च खं.। वि.सि उत्तराध्यबनवृत्तावपि जा-इति पाठः ॥२ घडविहं-मु.। खं. सि. प्रत्योःप्रकीर्णके उत्तराध्ययन-वृत्तावपि च उचाहि-इति पाठः ॥ ३ त्रिविधाहारस्य-इति पाठ उत्तराध्ययनवृत्तौ [प.२३५नास्ति। तच टिपने वादः पूर्वगायोस्त सोपध्याहारत्यासूचार्थः।' इति ॥ ४ करोति-वं.वि.सि. नास्ति ।। ५ चेष्टादिकखें. ॥ ६ सम्म समं बा-मु. । समसिम वा-सि.वि. । मममसममिति चावि इति उतराध्ययनवृत्तौ पाठः।।