________________
१५७द्वारे
मरणानि
गाथा
१०१७
प्र. आ.
गृध्रपृष्ठस्याप्यात्मधातरूपत्वाद्वैहायस एवान्तर्भावः, सत्यमेतत् केवलमस्याल्प'सत्त्वैरध्ययमातुमशक्यत्वप्रवचन- । सारोद्धारे। ख्यापनार्थ भेदोपन्यासः । ननु
A भावियजिणवयणाणं ममत्तरहियाण नस्थि हु विसेसो। पटीके
अप्पाणं मि परम्मि य तो बज्जे पीडमुभओऽपि ॥१॥ इत्यागमः । द्वतीयः
एते चानन्तरोक्ते मरणं अत्यन्तभात्मपीडासारिणी इति कप नागमविरोधः ?, अत एव च 'भक्तखण्डः
परिज्ञानादिषु पीडापरिहाराय||२४२॥
* 'चत्तारि विचित्ताई । विगईनिहियाई चत्तारि ॥ [पञ्चव० ५७४] इत्यादिसंलेखनाविधिः पानकादिविधिश्च तत्राभिहितः । दर्शनमालिन्यं चोभयत्रेत्याशङ्कयाह-एते-अनन्नरोक्त द्वे अपि-गृध्रपृष्ठवैहायसाख्ये मरणे 'कारग' ति प्राकृतत्वेन सप्तमीलोपान कारणे--दर्शनमालिन्यपरिहारादिके जाते-समुत्पन्ने यद्वा कारणजाते-कारणप्रकारे सति उदायिनपानुमृततथाविधगीतार्थाचार्यवदनुज्ञाते इत्यदोषः ॥१०१६।।
सम्प्रति अन्त्यमरणत्रयमाह- 'मरण' मित्यादि, भक्त भोजनं तम्य परिज्ञानं परिज्ञा; सा द्विधा-ज्ञपरिज्ञा प्रत्यारुयानपरिज्ञा च । ज्ञपरिक्षयाऽनेकविधमस्माभिभुक्तपूर्वमेतद्धेतुकं च सर्वमवद्यमिति परिज्ञानम् ; प्रत्याख्यानपरिज्ञया चA मावि जनरचनानां ममत्वरहितानां नास्त्येव विशेषः बास्मनि च परस्त्रिश्च ततो बजयेत् पीडामुमयोरपि। * चत्वारि बिपाणि विचित्राणि विकृतिनियंढानि चत्वारि ॥ १०सत्वैर्विधातु मु.। सत्वरध्यवसायितु स.वि. सत्वैश्यवसातु० स्वं.: तुलनीया-उत्तराध्ययनवृत्तिः [प. २३४] ॥२० नादिषु मु ॥ ३ मत्तपरिन्ना गाहा खं.॥
२४२॥
H
a ndsoon....