SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ विद्यते यस्मिन् भवे-तिर्यग्मनुष्यलक्षणे वर्तते जन्तुस्तद्भवयोग्यमेवायुद्धवा पुनस्तत्क्षयेण म्रियमाणस्य भवति तुप्रवचन-- १५७ द्वारे सारोद्धारे शब्दस्तेषामपि सङ्ख्येयवर्षायुषामेवेति विशेषख्यापकः; असङ्ख्येयवर्षायुषां हि युगलधार्मिकत्वादकर्मभूमिजा मरणानि | नामिव देवेष्वेवोत्पादः, तेषामपि न सर्वेषाम् ; किन्तु केषाश्चित्तद्भवोपादानरूप मेवायुःकर्मोपचिन्वतामिति ॥१०१।। अत्रान्तरे' 'मोत्तण ओहिमरणं' इत्यादिगाथा सूत्रे दृश्यते, न चास्या भावार्थः सम्यगवगम्यते, गाथा द्वितीयः नाप्यसावुत्तराध्ययनचूण्यादिषु व्याख्यातेत्युपेक्ष्यते ॥१.१३॥ खण्ड: सम्प्रति बाल-पण्डित-मिश्रमरणान्याइ–'अविरये त्यादि, विरमणं विरत-हिंसा-ऽनृतादेरु॥२४॥ परमणम् , न विद्यते तद्येषां तेऽमि अविरतास्तेषां-मृतिसमयेऽपि देशविरतिमध्यप्रतिपद्यमानानां मिथ्या प्र. आ. दृशां सम्यग्दृशा वा मरणमविरतमरणम् , तद् बाला इव वाला:--अविस्तास्तेषां मरणं बालमरणमिति अवते इति सम्बन्धः । तथा विरताना सर्वसावधनिवृत्तिमभ्युपगताना मरणं पण्डितमरणं अवते तीर्थकरगणधगदय इति । तथा जानीहि बालपण्डितमरण मिति मिश्रमरणम् , पुनःशब्दः पूर्वापेझया विशेषद्योतनार्थः; "देशात्सर्वविरतविपयापेक्षया स्थूलपाणिव्यपरोपणादेर्विरता देशविरतास्तेषां देशविरतानाम् ॥१.१४॥ एवं चरणद्वारेण बालादिमरणत्रयमभिधाय ज्ञानद्वारेण लग्रस्थमरण-केवलिमरणे 'प्राह-'मणपज्जवो' इत्यादि, मनःपायज्ञानिनोऽवधिज्ञानिनःश्रतज्ञानिनो मतिज्ञानिनश्च म्रियन्ते ये श्रमणा: तप भावी ति गाथा-मु.॥मोत्तण भोहिमरणं ओहिमरणं इत्यादि-जे. सि.। मोत्तण भोहिमरणं इत्यादि-ख.।। २ तेऽवि.मु.। तेमीवि०खें. उत्तराध्ययनवृतावपि तेमी भवि० इति पाठः ।। ३ खा-ख. सि.नास्ति। ४ण मिश्र०-मु.। णमिति मिश्रखं.॥ ५ देशाः सर्व० जे. सि. ६ प्यार-सि.वि.!! - MORE PROM
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy