SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके द्वितीयः खण्ड: पङ्क:-कर्दमः, तस्मिन्निमग्नाः तत्क्रोडीकृततया अतिचारम्-अपराधं ये परस्य-आलोचनाम्याचार्यादेने कथयन्ति; मा भूदस्माकमालोचनाईमाचार्यादिकमुपसर्पताम् ; 'तद्वन्दनादिना-तदुक्ततपोऽनुष्टानासेवनेन १५७ द्वारे ऋद्धिरसमाताभावसम्भव इति । उपलक्षणं चैतन् , ततो बहुश्रुतोऽहं तत्कथमल्पश्रुतोऽयं मम शल्यमुद्ध मरणानि रिष्यति ?, कथं चाहमस्मै वन्दनादिकं दास्यामि ?, अपभ्राजनाहीयं मम इत्यभिमानेन लज्जया वाअनुचितानुष्टानसंवरणस्वरूपया येऽतिचारं न कथयन्तीति । किं विषयमित्याह-दर्शन ज्ञान-चारित्रे-दर्शन गाथा ज्ञान-चारित्रविषयम् । तत्र दर्शनविषयं शङ्कादि, ज्ञानविषयं कालातिक्रमादि, चारित्रविषयं समित्यननुपालनादि। १००६शल्यमिव शल्यं कालान्तरेऽप्यनिष्टफलावधानं प्रत्यवन्ध्यतया सह तेन सशल्यम् , तच्च तन्मरणं च सशल्यमरणम्-अन्तःशल्यमरणं भवति तेपा-गौरवपकनिमग्नानामिति ॥१०११॥ । तद्भवमरणमाह-'मात्तु' इत्यादि, मुक्त्वा-अपहाय, कान् ?-अकर्मभूमिजाश्च ते देव. प्र. आ. कुरूत्तरकुर्वादिपूत्पन्नतया नरतियश्चश्वाकर्मभूमिजनरतियश्चस्तान् ; तेषां हि तद्भवानन्तरं देवेष्वेवोत्पादः । ३०० तथा सुरगणांश्च-सुरनिकायान् , किमुक्तं भवति ?-चतुर्निकायवर्तिनोऽपि देवान , तथा निरयो-नरकस्तस्मिन भवा नरयिकास्तांश्च मुक्त्वेति सम्बन्ध तेषां देवानां च तद्धवानन्तरं तियन्मनुष्येष्वेवोत्पत्ते शेषाणाम्-एतदुद्धरितानां कर्मभूमिजनरतिरश्चा जीवाना-प्राणिनां तद्भवमरणम् ; तेषामेव पुनस्तत्रोत्पत्तेः; तद् १०१७ १ तद्वन्दनादितदुक्स मु.। उत्तराध्ययनवृत्तावरि नादिना तदुक्त इति ॥ २ दास्यामि १ भयं च ज्ञानहीनोऽयं या मम सम इत्य-मु. दाभ्याम्यपभ्राजनाही नोयमम-ख.। दाध्यामपभाजना हीनार्य मम-सि.1 दास्यामपभ्राजनाहीनोऽयं स मे इत्या जे.। अपभ्राजनाहि इयं मम इति उत्तरा-वृत्तिः । . ... ... ... ....... ॥२३९॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy