________________
प्रवचन
१५७ द्वारे मरणानि
सटीके
गाथा
द्वितीयः खण्ड:
॥२३८।।
१०१७ प्र. आ.
आत्यन्तिकमरणमाह-'एमेवेत्यादिगाथोत्तरार्द्धम् । एवमेव-अवधिमरणवदात्यन्तिकमरणमपि द्रव्यादिभेदतः पञ्चविधम् ; विशेषः पुनरयं-'नवि मरइ ताणि पुणो त्ति अपिशब्दस्यैवकारार्थत्वान्नैव तानि-द्रव्यादीनि पुनर्मियते । अयमर्थः-यानि नरकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते, मृतश्च न पुनस्तान्यनुभूय. मरिष्यतीत्येवं यन्मरणं तद्व्यापेक्षयाऽत्यन्तभावित्वादात्यन्तिकमिति । एवं क्षेत्रादिष्वपि वाच्यम् ॥१००६॥
__ वलन्मरणमाह-संजम' त्यादिगाथापूर्वाद्ध , संयमयोगा:-संयमव्यापारास्तैस्तेषु वा विषण्णाः संयमयोगविषण्णा:--अतिश्चरं तपश्चरणमाचरितुमक्षमाः व्रतं च कुलादिलज्जया मोक्तुमशक्नुवन्तः कथश्चिदम्माकमितः कष्टानुष्ठानान्मुक्ति भवस्विति विचिन्तयन्तो नियन्ते यच्च तहलना-संयमानुष्ठानान्निवर्तमानानां मरणं बलन्मरणम् , तुशब्दो विशेषणार्थो भग्नव्रतपरिणतीनां तिनामेवैतदिति विशेषयति । अन्येषां हि संयमयोगानामेवासम्भवान् कथं तद्विषादः १, तदभावे च कथं तदिति ॥
वशालैमरणमाह-'इंदिये त्यादिगाथोत्तगईम् , इन्द्रियाणां-वागदीनां विषया-मनोज्ञरूपादय इन्द्रियविषयाः, तद्वशं गताः-प्राप्ता इन्द्रियविषयवशगताः स्निग्यदीपकलिकावलोकनाकुलशलभवन्नियन्ते "येन तदशार्तमरणम् . वशेन-इन्द्रियविषयपारतन्त्र्येण ऋता:-पीडिता वार्ताः, तेषां मरणमप्युपचारादशार्तमुच्यते इति॥१०१०॥ र अन्तःशल्यमरणमाह-'गारवे' त्यादि, गौरव-सातद्धिरसगौरवात्मकम् , तदेव कालुष्यहेतुतया १०भविष्यति इति विचिन्तया ये च तदूलता-सि. ॥२ तषियदः-खं.......
येन नास्ति-मुः। यत्तदशाते इति उत्तरावृत्तिः ॥
न
BANNEL
||२३८॥
SGww.SALYAN
SociaWORCANEWS
Home
-0000
ANSAREN