SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके द्वितीयः खण्ड: १५७द्वारे । मरणानि १७ খ। ॥२३६॥ मरणं भत्तपरिना इंगिणि पायवगमणं च तिन्नि मरणाई ।। कन्नसमझिमजेडा 'घिसंघयणेण उ विसिहा ॥१०१७॥ 'आवीई त्यादिगाथाद्वयम् , 'मरणशब्दस्य प्रत्येकमभिसम्बन्धादावीचिमरणम् , अवधिमरणम् , 'अतिय' ति आत्यन्तिकमरणम् , आपत्वाञ्चेत्थं निर्देशः, एवमुत्तरत्रापि । "वलायमरण' ति वलन्मरणम् , वशार्तमरणं च अन्तःशल्यमरणं तद्भवमरणं बालमरणं तथा पण्डितमरणं मिश्रमरणं छद्मस्थमरणं केवलिमरणम् , 'वेहायसं ति चैहायसमरणं गध्रपृष्ठं च मरणं 'भत्तपरिन्न' ति भक्तपरिज्ञामरणम् , इंगिनीमरणं पादपोपगमनमरणं चेति ॥१००६-७॥ एतानि क्रमशः स्वयमेव विवरीषुराबीचिमरणं तावदाह-'अणुसमय' गाहा, अनुसमयं-'समयं समयमाश्रित्य, इदं च व्यवहितसमयाश्रयणतोऽपि भवतीति मा भृद्भ्रान्तिरत आह-निरन्तरम्-"न सान्तरमन्तरालाभावात् किं तदेवंविधम् ?-'आवीचिसंज्ञितम्' आ-समन्तात् वीचय इव वीचय:-प्रतिसमय मनुभूयमानायुषोऽपरापरायुर्दलिकोदयात्पूर्वपूर्वायुर्दलिकविच्युतिलक्षणा अवस्था यस्मिन् मरणे तदावीचि । तत आवीचीति संज्ञा सञ्जाता यस्मिन् तदावीचिसंज्ञितम् , तारकादित्वादितचि रूपमिदम् । अथवा वीचिः-विच्छेदस्तद भावादबीचिः; दीर्घत्वं तु प्राकृतत्वान ; उभयत्र प्रक्रमान्मरणम् , तदेवम्भृतं १ ठिड-ता.॥२ बसिट्रा-वि. ॥ ३ आद्वार, तुलना-उत्तराध्ययनस्य शान्तिसूरिवृत्तिःप.२३० Ba: || ४ क्लायन्मरणता. क्लाजन्मसि ।। ५ वेहाणस-सि. त्रि.३। वैहाणसं-खं.।।६ समयं-मु. सि. नास्ति ।। ७ असा० मुः। उत्तरा. वृत्तावपि न सा० इति ।। मनुलोममनुभूया बि.सि. । तुला भगवतीसूत्रवृत्तिः प. ६२५ ।। || मावोऽवीचि:मुः। उत्तराध्ययनवृत्तौ समवायाङ्गवृत्तावपि च [प. ३४] ०मावादबीचिः-इति पाठः ।। १०१७ प्र. आ. २९९ ॥२३६॥ -284 au/8935Bish, SIANE
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy