________________
रोद्वारे
१५७द्वारे मरणानि
टीके
नीयः
गाथा
१००६.
२३५॥
गारवकनिबुड्डा अइयारं जे परस्स न 'कहति । दसणनाणचरित्ते ससल्लमरणं हवइ तेसिं ॥१०११॥ मोन्तु अकम्मभूमियनरतिरिए सुरगणे य नेरइए । सेसाणं जीवाणं तम्भवमरणं च केसिंचि ॥१०१२॥
उत्तराध्ययननियुक्तिः -२१२३-५-६-७-२१६-२२१] मोत्तण ओहिमरणं आवीइ अंतियंतिय चेव । सेसा मरणा सव्वे तब्भवमरणेण नायव्वा ॥११॥ अविरयमरणं पालं मरणं विरयाण पंडियं विति । जाणाहि बालपंडियमरणं पुण देसविरयाणं ॥१०१४॥ मणपज्जवोहिनाणी सुयमइनाणी मरंति जे समणा । छलमत्थमरणमेयं केवलिमरणं 'तु केवलिणो ॥१.१५॥ गिडाइभरवणं "गिडपिट्ट उब्बंधणाइ बेहासं । एए दोनिवि मरणा कारणजाए अणुन्नाया ॥१०१६॥
[उत्तराध्ययननियुक्तिः -१२२-४] कति ता॥२ भूमि-ता. ३ ओहिमरणं आवी (ई) यंतियंतियं चेव-मु.। ओहिमरणं मरणं आवीर अंतियं चेच-ता. आहिमरणं भावीय तिथं तियं चेक-सि । भोहिमरण आचियं अंतियं तयं चेव-कि.॥ ४ च-ता.॥ ५ गद्धपिट्र-सि.॥
प्र.आ. २९८
॥२३५..
Ematalathi