SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धार मटीके द्विवीयः ". ॥२३४॥ पष्टिका-शालिमेदाः' ये षष्टिरात्रेण पच्यन्ते, 'अणुका-युगन्धरी,हच्छिग कगुः, अन्पतशिगे गलकः, हरिमन्थाः कृष्णचणकाः, शिलिन्दा-मकुष्टाः, राजमायाः - 'चालकाः, धान्यकं- "कुसुम्भरी, कलाया मरणा अत्र वृत्तचणका इति ॥१०.४.५॥१५॥ अधुना 'मरणं सत्तरसभेयं ति सप्तपञ्चाशदधिकशततमं द्वारमाहआवीइ १ ओहि २ अंतिय ३ चलायमरणं ४ वसहमरणं च ५ । गाचा अंतोसत्वं तार ब दह पहियं : मीसं १० ॥१००६॥ उमत्थमरण" केवलि १२ 'वेहायस१३ गिहपिट्टमरणं १४ च। मरणं भत्तपरिन्ना १५ इगिणि १३ पाओवगमणं च १७ ॥१०॥ अणुसमयनिरंतरमा विहसन्नियं भणनि पंचविहं । दव्चे म्वेत्ते काले 'भवे य भावे य संसारे ॥१००८|| एमेघ ओहिमरणं जाणि मो ताणि चेव मरइ पुणी । एमेव 'होइ अंतियमरणं नवि मरइ ताणि पुणो ॥१००९॥ 'संजमजोगविसन्ना मरंति जे तं वलायमरणं तु । है दियविसयवसगया मरंति जे तं वसर तु ॥१०१०॥ १वा-मु.खं.॥२"मणको मिणचवाख्या धान्यभेदा इति हमद्याश्रयवृत्तौ, यदाऽणुका युगन्धरी इत्यपि क्वापि दश्यते ।। इति धर्म सं. वृत्तौ माः १५.६८॥ ३ चपलका:-इति धर्म संवृत्ती॥ ४ कसु० स्वं. कस्तु इति दशवे. वृत्तौर पाठः ॥ देहाणस-ता. सि. वि.। उस्त. नियुक्तावपि बेदाणसं इति ॥ ६. विति० वा. विससि .वि.॥ भावे। बमदेवि ॥ ८ बाद मु॥ SARAMSA S Bolte Mini Man a ccinianweducationwwwwwwwwwwwmom TETS Medititeniliwaldotelaiaashakalnantelstonianidiades i . nandanu s andh a RIMIRE
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy