________________
प्रवचनसारोद्धार मटीके
द्विवीयः
".
॥२३४॥
पष्टिका-शालिमेदाः' ये षष्टिरात्रेण पच्यन्ते, 'अणुका-युगन्धरी,हच्छिग कगुः, अन्पतशिगे गलकः, हरिमन्थाः कृष्णचणकाः, शिलिन्दा-मकुष्टाः, राजमायाः - 'चालकाः, धान्यकं- "कुसुम्भरी, कलाया
मरणा अत्र वृत्तचणका इति ॥१०.४.५॥१५॥ अधुना 'मरणं सत्तरसभेयं ति सप्तपञ्चाशदधिकशततमं द्वारमाहआवीइ १ ओहि २ अंतिय ३ चलायमरणं ४ वसहमरणं च ५ ।
गाचा अंतोसत्वं तार ब दह पहियं : मीसं १० ॥१००६॥ उमत्थमरण" केवलि १२ 'वेहायस१३ गिहपिट्टमरणं १४ च। मरणं भत्तपरिन्ना १५ इगिणि १३ पाओवगमणं च १७ ॥१०॥ अणुसमयनिरंतरमा विहसन्नियं भणनि पंचविहं । दव्चे म्वेत्ते काले 'भवे य भावे य संसारे ॥१००८|| एमेघ ओहिमरणं जाणि मो ताणि चेव मरइ पुणी । एमेव 'होइ अंतियमरणं नवि मरइ ताणि पुणो ॥१००९॥ 'संजमजोगविसन्ना मरंति जे तं वलायमरणं तु ।
है दियविसयवसगया मरंति जे तं वसर तु ॥१०१०॥ १वा-मु.खं.॥२"मणको मिणचवाख्या धान्यभेदा इति हमद्याश्रयवृत्तौ, यदाऽणुका युगन्धरी इत्यपि क्वापि दश्यते ।। इति धर्म सं. वृत्तौ माः १५.६८॥ ३ चपलका:-इति धर्म संवृत्ती॥ ४ कसु० स्वं. कस्तु इति दशवे. वृत्तौर पाठः ॥ देहाणस-ता. सि. वि.। उस्त. नियुक्तावपि बेदाणसं इति ॥ ६. विति० वा. विससि .वि.॥ भावे। बमदेवि ॥ ८ बाद मु॥
SARAMSA
S
Bolte
Mini
Man a ccinianweducationwwwwwwwwwwwmom
TETS
Medititeniliwaldotelaiaashakalnantelstonianidiades
i
.
nandanu
s andh
a RIMIRE