________________
१५६ द्वारे धान्यानि
प्रवचन
सारोद्वारे सटीके
२४
থা १००४
द्वितीयः
॥२३३॥
कालवेद्यमप्यायुः स्तोकेनैव कालेन निष्ठां नियते अनेनेत्युपक्रमः--स्वकायशस्त्रादिः, तथाहि किञ्चित्कस्यचित् स्वकायशस्त्रं यथा क्षारोदकं मधुरोदकस्यः किश्चित्परकायशस्त्र यथा ज्वलनो वनस्पतेः, किश्चित्तभयशस्त्र यथा मृत्तिकामिश्रमुदकं शुद्धोदकस्यः तेन च परिणामः--अचित्तता भवति । सचित्तमप्येतैः कारणैरचित्ततारूपेण परिण मतीत्यर्थः ।।१०८३॥ १५५||
इदानीं च 'धन्नाचउम्बोसं' ति पट्पश्चाशदधिकशततमं द्वारमाह---
*धन्नाईचउचोसं जब १ गोहुम २ सालि ३ वोहि ४ सट्ठी ५ य । कोइव ६ अणुया ७ कंगू ८ रालय र तिल १० मुग्ग ११ मासा १२ य ॥१००४॥ अयसि १३ हरिमंथ १४ 'तिउडग १५ शिकाव १६ सिलिंब रागमाला १८ य । इक्खू १९ मसूर २० तुधरी २१ कुलत्थ २२ तह धन्नय २३ कलाया २४ ॥१००५॥
धान्यानि चतुर्विशतिर्भवन्ति, यथा-यवाः १ गोधूमाः २ शालयो ३ व्रीहयः ४ षष्ठिकाः ५ कोद्रवा ६ अणुकाः ७ कगुः ८ रालकः ९ तिला १० मुद्गा ११ माषाश्च १२ तथा अतसी १३ हरिमन्थाः १४ "त्रिपुटकाः १५ 'निष्पावाः १६ शिलिन्दा १७ राजमाषा १८ "इक्षवः १९ ममूराः २० तुवर्यः २१ कुलत्था २२ स्तथा धान्यकं २३ कलायाः २४ इत्येतानि च प्रायेण लोकप्रसिद्धानि प्रागुक्तान्येव । नवरं
१०मध्येभिः-मु.॥२ तुलना-धर्मसं. भा.११५.६८ ३ हिरि० वि. हरिमत्थ-सि.॥ ४ विगड-मु. तिउडम-इति धर्मसं.वृत्तौ पाठः । तिउद्धग-जे.॥ ५ त्रिपुटिकाः-मुसि. "त्रिपुटकोमालवकप्रसिद्धोधान्यविशेषः' इति धर्म सं.वृत्तौ। तुला-दशबै. वृत्तिः प. १३३।। ६ निष्पावा वल्ला:-इतिधर्मसं. वृत्तौ ।। खुबेरदिका सम्माव्यते-इति धर्म संवृत्तौ।।
प्र. आ. २९८
॥२३३॥