SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ तच्च परतः स्वायुःक्षयादेवाचित्तता जायतेः सा च परमार्थतोऽतिशयज्ञानेनैव सम्यक्परिज्ञायते, न छात्रस्थिकज्ञानेनेति न व्यवहारपथमवतरति । अत एव च पिपासापीडितानामपि साधूनां स्वभावतः स्वायुःरोद्धारे क्षयेणाचित्तीभूतमपि तडागोदकं पानाय वर्धमानस्वामी भगवान् नानुज्ञातवान् । इत्थंभूतस्याचित्तीभवनस्य छद्मस्थानां दुर्लक्षत्वेन मा भूत्सर्वत्रापि तडागोदके सचित्तेऽपि पाश्चात्य साधूनां प्रवृत्तिप्रसङ्ग इति टीके कृत्वा ॥९९९॥१०॥३५४॥ नीय: -३११ 4 1 ॥ १००१॥ इदानीं 'खेत्ताइयाणऽचित्तं' ति पञ्चपञ्चाशदधिकशततमं द्वारमाह-ओपण तु गंता अणहारेण तु भंडसंकती 'वायागणिधूमेहि य विsत्थ होइ लोणाई हरियाली मणसिल पिप्पली उ खज्जूर मुद्दिया अभया । एमेव आइनमणाइना तेऽवि नायव्वा ॥१००२॥ आरुहणे ओरुहणे निसियण गोणाइणं च गाउम्हा ! भोम्माहारच्छेओ उवकमेणं तु परिणामो 11900311 [वृकल्पभायेगा. ९७३-५ । निशीथभाष्ये गा. ४८३३-५] 'जोपणस तु' गाहा, एकं योजनशतं गत्वा - अतिक्रम्य लवणादि विध्वस्तम् अचित्तं भवतिः केनेत्याह- अनाहारेण-स्वदेशजसाधारणाहाराभावेन । अयमर्थः - विवक्षित क्षेत्रादन्यत्र क्षेत्रे लवणादिकं यदा नीयते तदा तत्प्रतिदिनं विध्वस्यमानं २ तावद्गच्छति यावद्योजनशतम् ; योजनशतादूर्ध्वं पुनर्भिन्नाहारत्वेन १ वायामणिधूमेहिं सि. निशीथभाध्ये च । वायागणि धूमेण इति बृ. क. भाष्ये, धमेह वृत्तौ [भा. १ प. ७७] च पाठः । १५५ द्वारे योजनशतेना चित्तता गाथा १००१ १००३ प्र. आ. २९७ ॥२३१॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy