________________
प्रवचन
सारोद्वारे
सटीके
द्वितीय
खण्ड:
॥२२९||
arati for 'होइ तिनि वरिसाणि तण एएसि । विद्धंसिज्जर जोणी तत्तो जायह अबीयतं ॥९९६॥ तिल १ सुग्ग २ मसुर ३ कलाय ४ मास ५ `चवलय ६ कुलत्थ ७ तुवरीणं ८ । तह कसिणचण ९ वल्लाण १० कोहयाईसु विविकणं ॥९९७॥ ओलिताणं पिहियाण त्रियाणं च मुद्दियाणं च 1 उक्किटिई वरिसाण पंचगं तो अबीयतं ॥९९८॥ अपसी १ लट्टा २ कंगू ३ कोड्सग ४ सण ५ कोदव ८ सलग ९ मूलगीयाणं १० faranti eergaोसटिईए सत्त होइ जहण ● पुणो अंतमुहुसं
वरह ६ सिस्था ७ ।
कोडयाईसु वरिसाइ
॥९९९ ॥
1
समग्गाणं ॥ १०००॥
,
'जव जवे' त्यादिगाथाद्वयम् यवा गोधूमाश्च प्रतीताः, यवयत्रा - यवविशेषाः, शालयः - कलमादिविशेषाः, व्रीहयः - सामान्यतः, एतेषां धान्यानां कोष्टकादिषु कुशूल-पन्यप्रभृतिषु क्षिप्त्वा - प्रक्षिप्य पिहितानांतथाविधविधानकेन स्थगितानाम्, लिप्तानां द्वारदेशे पिधानेन सह गोमयादिना सर्वतोऽवलिप्तानाम्, मुद्रितानां च मृत्तिकादिमुद्रावतामुत्कर्षतस्त्रीणि वर्षाणि यावत् स्थितिः - - अविनष्टयोनिकत्वेन अवस्थानं * भवति । तदनु- ततः परमेतेषां यवादीनां पञ्चानां धान्यानां योनिः -- अङ्कुरोत्पत्तिहेतुर्विध्वस्यते--क्षीयते, १ होईन. सि. ।। २ ० वि. सि. ॥ ३ कोट्टईयासु सु । कोट्टाईयाईसु-सि. कोट्याईसु-ता. ॥ ४ - वि. नास्ति ॥ ५ भवतीति सु. ॥
१५४ द्वारे
धान्या
बीजत्वम्
गाथा
९९५
१०००
प्र. आ.
२९६
॥२२९॥