SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके द्वितीय खण्ड: ॥२२९|| arati for 'होइ तिनि वरिसाणि तण एएसि । विद्धंसिज्जर जोणी तत्तो जायह अबीयतं ॥९९६॥ तिल १ सुग्ग २ मसुर ३ कलाय ४ मास ५ `चवलय ६ कुलत्थ ७ तुवरीणं ८ । तह कसिणचण ९ वल्लाण १० कोहयाईसु विविकणं ॥९९७॥ ओलिताणं पिहियाण त्रियाणं च मुद्दियाणं च 1 उक्किटिई वरिसाण पंचगं तो अबीयतं ॥९९८॥ अपसी १ लट्टा २ कंगू ३ कोड्सग ४ सण ५ कोदव ८ सलग ९ मूलगीयाणं १० faranti eergaोसटिईए सत्त होइ जहण ● पुणो अंतमुहुसं वरह ६ सिस्था ७ । कोडयाईसु वरिसाइ ॥९९९ ॥ 1 समग्गाणं ॥ १०००॥ , 'जव जवे' त्यादिगाथाद्वयम् यवा गोधूमाश्च प्रतीताः, यवयत्रा - यवविशेषाः, शालयः - कलमादिविशेषाः, व्रीहयः - सामान्यतः, एतेषां धान्यानां कोष्टकादिषु कुशूल-पन्यप्रभृतिषु क्षिप्त्वा - प्रक्षिप्य पिहितानांतथाविधविधानकेन स्थगितानाम्, लिप्तानां द्वारदेशे पिधानेन सह गोमयादिना सर्वतोऽवलिप्तानाम्, मुद्रितानां च मृत्तिकादिमुद्रावतामुत्कर्षतस्त्रीणि वर्षाणि यावत् स्थितिः - - अविनष्टयोनिकत्वेन अवस्थानं * भवति । तदनु- ततः परमेतेषां यवादीनां पञ्चानां धान्यानां योनिः -- अङ्कुरोत्पत्तिहेतुर्विध्वस्यते--क्षीयते, १ होईन. सि. ।। २ ० वि. सि. ॥ ३ कोट्टईयासु सु । कोट्टाईयाईसु-सि. कोट्याईसु-ता. ॥ ४ - वि. नास्ति ॥ ५ भवतीति सु. ॥ १५४ द्वारे धान्या बीजत्वम् गाथा ९९५ १००० प्र. आ. २९६ ॥२२९॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy