SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ मटीके बीजत्वम् गाथा ॥२२॥ १००० प्र.आ. तथा--'ममकारे' माहा, ममेत्यम्य करणं ममकारतस्मिन्नव्यवच्छिन्ने-अनपगते मति, अनेन स्वजनदर्शनार्थित्वकारणमुक्तम् , संज्ञाता:-स्वजनास्तेषां पली-मत्रिवेशम्नां मंत्रातपली व्रजति-पाच्छति द्रष्टु-बिलोऋयितु संत्रातानिति गम्यते । 'जे' इति पादपूरणे, तत्रापि-मंत्रातपल्लयामपि, आस्तामन्यत्र, साधुग्वि-संयत इव वर्तते, न पुनः स्वजनोपरोधेन गृहचिन्तादिकं कुर्यात् । यथा च माधुः प्रासुकमेषणीयं च गृहणानि तथा सोऽपि श्रमणभृतप्रतिमाप्रतिपत्ता' प्रामुकमेव-प्रगतासुकमेवाचेतनमेवोपलमणवादम्यषणीय चाहारम्-अशनादिकं गृहणानीति । वातयो हि म्नेद्वादनेषणीयं भक्तादि कुर्वन्ति, आग्रहेण च तद् ग्राहयितुमिच्छन्ति, अनुवर्तनीयाश्च ने प्रायो भवन्तीति ताशं सम्मायने, तथापि तदमी न राहणातीनि भावः ।। इह चोनगम मतम् प्रतिमास्वावश्यक प्रकासपिरते, तथाहि-- - ''गईभत्तपग्निानि पञ्चमी, मचिनादाम्परित्राएनि षष्टी, दिया ब्रह्मचारी गोपरिमाणकडेति मममी, दियाचि गोवि बंभयारी अमिणाणए बोमकेममंसुगेमनट्रेनि अष्टमी, मारंभपरित्रापनि नवमी, पेमार भग्निानि दशमी, "उद्दिद्रुमनविवजय ममणभृएत्ति एकादशी" [भा. २१ पृ.१२०] ति ॥९९४॥ १५३ दानी 'धन्ना गम योयनं' नि चतुष्पश्चाशदधिकशततमं द्वारमाह जब ? जवजव • गोहम : सालि ४ वीहि ५ धन्नाण कोहयाईमु । म्विविऊणं पिहियाण लित्ताणं मुदियाणं च ॥९९५॥ १न-मु.॥ तुला-समवायाङ्गवृत्तिः प. १०तः । पखाशकवृतिः १.३३३ राबोधि-वि. नानि ।।४ अहिदनवि- कजए-मु । तिमत्तबजा-इति समवायाङ्गवृत्ती [५. ३१ A] पश्वाशकवृत्ती [१०१३३] च पाठः ।। उद्दिमत्त विवन्जिए स्व.वि.॥ ५ वीयति तिखं. ! तुलना-भगवतीस. २४ ॥ २२
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy