________________
प्रवचन
सारोद्धारे
सटीके
द्वितीयः
||२२५॥
अथ कायोत्सर्गस्थितो यञ्चिन्तयति तदाह- 'झायई' त्यादि, ध्यायति-चिन्तयति प्रतिमाया कायोत्सर्गस्थितः-अवस्थितस्बिलोकपूज्यान-त्रिभुवनाभ्यर्चनीयान् जिनान-तीर्थकृतो जितकषायान-निर- १५३ द्वार स्तसमस्तद्वेषादिदोषान् , अन्यद्वा जिनापेक्षया निजदोषप्रत्यनीकं-स्वकीयकाम-क्रोधप्रमुखदूषणप्रतिपक्षभृतं । श्राद्धकामनिन्दा-शान्तिप्रभृतिकं ध्यायति । कियत्प्रमाणेयं पश्चमी प्रतिमेत्याह- 'पञ्च मासान् यावदिति ॥९८७॥ | प्रतिमाः ___ अथ पष्ठी प्रतिमामाह- सिंगारे त्यादि, श्रृङ्गारकथा-कामकथा, तथा विभूमावा: स्नानविलेपन- गाथा
धूपनप्रभृतिकाया उत्कर्षः- *प्रकर्षः, ततः समाहारद्वन्द्वः, तद्वर्जयन्-परिहरन् ; उत्कर्पग्रहणाच्छरीरमात्रानुगां विभूषां विदधात्यपीति । तथा स्त्रिया-योपिता सह रहसि कथा-प्रणयवाती वर्जयन् : किमिस्याह-वर्जयति अब्रह्म-मैथुनमेकम् , 'तओ य' त्ति 'तक:-असी प्रतिमाप्रतिपत्ता, षष्ठथाम्-अब्रह्मवर्जन- प्र. आ. प्रतिमायां पण्मासान यावत् । पूर्वस्यां हि प्रतिमायां दिवस एव मैथुनं प्रतिषिद्धम् , रात्रौ पुनरप्रतिषिद्ध- २९५ मासीत् । अस्यौ तु दिवापि रजन्यामपि च सर्वथापि मैथुनप्रतिषेधः । अत एवात्र चित्तविप्लुतिविधायिना कामकथादीनामपि प्रतिषेधः कृत इति ॥९८८॥
अथ सप्तमी प्रतिमामाह---'सत्तमी' त्यादि, सप्तम्या-सचित्ताहारवर्जनप्रतिमायां सप्त मासान् यावत् सचित्तं-सचेतनमाहारम्-अशन-पान खादिम-स्वादिमस्वरूपं नैवाहारयति-अभ्यवहरति । तथा यद्यदधस्तनीना- प्राक्तनीनां प्रतिमानामनुष्ठानं तत्तत्सर्वमपि-निरवशेषमुपरितनीनाम्-अग्रेतनप्रतिमानामव१ एवं पञ्च-पो. ॥ २०धूपप्र० मु.॥ ३ उत्कर्पतः-खं. पो.॥४ प्रकर्षता-खं. ॥ ५ ततः कोसौ प्रतिमाप्रत्या-जे. ॥
॥२२॥ ६ प्राकानीनां-खं. नास्ति ।।