________________
प्रवचन
सारोद्वारे
सटीक
द्वितीयः
खण्ड:
॥२२४॥
,
ature: aradyuran- 'शिक्षावतपदानि च यस्य विद्यन्ते स तद्वान् पूर्वोक्तप्रतिमाचतुष्टयान्वित इत्यर्थः । स्थिरः- अविचल सचः इतरो हि तद्विराधको भवति । यतोऽस्यां प्रतिमायां निशि चतुष्पथादौ कायोत्सर्गः क्रियते, तत्र चोपसर्गाः प्रभूताः सम्भवन्तीति । ज्ञानी व प्रतिमाकल्पादिपरिज्ञानप्रवणः, अजानानों हिं narrators fiyataत्यतिमाप्रतिपत्ताविति । अष्टमी चतुर्दश्योरुपलक्षणत्वादष्टमीचतुर्दश्यमावास्याfuratsis treatववि द्रष्टव्यम्, 'प्रतिमा' कायोत्सर्ग 'टाइ' तितिति, धातूनामनेकार्थत्वात्करीaterर्थः । किम्प्रमाणमित्याह-एका रात्रिः परिमाणमस्या इत्येकरात्रिकी- 'सर्वरात्रिकी तां यस्तस्य प्रतिमा * प्रतिमा भवतीति शेषः ||९८५||
hotty reast भवति तद्दर्शयितुमाह- 'असिणाणे' त्यादि, अस्नानः- स्नान परिवर्जकः, विकटे-कटे प्रकाशे दिवा न रात्रावित्यर्थः दिवापि वा प्रकाशदेशे मुङ्क्ते अशनाद्यभ्यवहरतीति विकट भोजी । पूर्व किल रात्रिभोजनेऽनियम आसीत् तदर्थमिदमुक्तम्, मउलियडो' सि अबद्धपरिधानकच्छ इत्यर्थः । तथा दिवसे - दिवा ब्रह्म चरतीत्येवंशीलो दिवसचारी । 'रति' ति रात्रौ किमत आह- परिमाणंtatori aanti at प्रमाणं कृतं येन स परिमाणकृतः । कदेत्याह- प्रतिमावर्जेषु-कायोत्सर्गरहितेष्वपर्वस्वित्यर्थः, दिवसेषु दिनेष्विति ॥ ९८३ ॥
१ शिक्षात्रतानि सु. शिक्षापदानि जे. खं. पो. ॥ शिक्षापदानि इति पञ्चाशक वृत्तौ पाठः प १६८ । तुलनापलाशवृत्तिः ॥ २ सामु । खं. सि. पो. प्रतिषु पश्वाशकवृत्तावपि सर्व० इति पाठः ।। ३ प्रतिमा- मु. नास्ति । ४ तुला- 'भसिणाह' त्ति अलायी स्नानपरिवर्जकः, क्वचित्पठ्यते- 'अनिसाइ' सि न निशायामन्तीत्यनिशादी ।' इति समवायाङ्गवृत्ती प. २० ६ ॥
१५३ द्वारे
श्राद्ध
प्रतिमाः
गाथा
१८०.
९९४
प्र. आ.
२९४
॥२२४॥