________________
3
१५३द्वारे
सारोद्धारे नुकम्पा-ऽऽस्तिक्या
श्राद्ध
सटीके
प्रतिमाः गाथा ९८०
द्वितीयः
॥२२२॥
प्र.
आ.
प्रतिमा भवतीति सम्बन्धः । कथम्भूतं सम्यग्दर्शनमित्याह-प्रशमादिगुणविशिष्टं- 'प्रशम-संवेग-निदा-5 नुकम्पा-ऽऽस्तिक्यलक्षणैः पञ्चभिगुणविशिष्टम्-अन्वितम् , तथा कुग्रहश्च तत्त्वं प्रति शास्त्रवाधितत्वेन कुत्सितोऽभिनिवेशः, शङ्कादयश्च-शङ्का-काङ्क्षा-विचिकित्सा-मिथ्यादृष्टिप्रशंसा-तत्संस्तवरूपाः पञ्च मुम्यऋत्त्वातीचाराः कुग्रहशङ्कादयस्त एव शल्यते-अनेकार्थत्वाद्राध्यते जन्तुरेभिरिति शल्यानि, तैः परिहीनंरहितम् , अत एव अनघ-निर्दोषम् , ___अयमत्र भावार्थ:-सम्यग्दर्शनस्य कुग्रहशङ्कादिशल्यरहितम्याणुव्रतादिगुणयिकलस्य योऽभ्युपगमः सा 'दर्शनप्रतिमेति । सम्यग्दर्शनप्रतिश्च तस्य पूर्वमप्यासीत् केवलमिह शङ्कादिदोषराजाभियोगाद्याकारपटकवर्जितत्वेन यथावत्सम्यग्दर्शनाचारविशेषपरिणलनाभ्यपगमेन च प्रतिमात्वं सम्भाव्यते । कथमन्यथा उपासकदशासु एकमासं प्रथमायाः प्रतिमायाः पालनेन, द्वौ मासौ द्वितीयायाः प्रतिमायाः पालनेन, एवं यावदेकादश मासानेकादश्याः पालनेन पञ्च सार्धानि चर्पाण्यर्थतः प्रतिपादितानीति, न चायमों
१ तुलना- "अस्थिक्कादिगुणजुतो-(१०१६) अथ गुणसद्भावमाह-आस्तिक्यादिगुणयुत अस्तिक्या-ऽनुकम्पानिवेद-संवेग-प्रशमगुणान्वितः । ग्रन्थान्त रे तु यथाप्रधानन्यायमाश्रित्य प्रशमादयोऽभिधीयन्ते । इह त्वास्तिक्यप्रमप्रत्यारक्रमेणान्येषामेवमुपन्यासः । आस्तिक्यमेव चोररीकृत्य दशाश्रुतस्कन्धादी दर्शनप्रतिमोफयते । तथाहि-पढ़मं उवासगपडिम परिवपणे समपोवासए सव्वधम्मरूई आविभवई, आहियदिदी आहियपण्णे ( ) इत्यादि तत्सूत्रम् । अत आस्तिक्यादिगुणयुत इत्युक्तम् ।" इति पञ्चाशकवृत्तौ प. १६४|| .२ दर्शन जेलं. नास्ति, सि. प्रतो पाश्र्वभागे योजितम् ।। ३ प्रतिमायाः-खं. सि. पो. नास्ति ।
Bar
Ay.....
॥२२२॥
R